पृष्ठम्:न्यायलीलावती.djvu/८७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यावळीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता ७९९ धर्मादिहेतुत्वं च व्यक्तरेव । तस्या एव सफळदेशकालस्व- भावनियमोपपादकत्वात् । ताश्च विप्रकीर्णेदेशकालतया नान्वय- व्यतिरेक ग्राहकप्रत्यक्षविषय (१) मापद्यन्त इति जातिरपि हेतुफळ- न्यायलीलावतीकण्ठाभरणम् लक्षणस्वरूप प्रामाण्यं स्वमनन्तर्भाव्य वर्त्तते तथा प्रमाणकरणस्वरूया- पि लक्षणस्य व्यतिरेकिलिङ्गतया प्रमाकरणत्वात् । वाचकः शब्द इति । स्वस्यापि शब्द वाचकम्पं विधत्ते तथा प्रकृतेऽपीत्यर्थः । एवं षण्णां साधर्म्यान्तरं तदपि स्वमनन्तर्भाव्य उपपादनीयं प्रमाणबलात् स्व. स्मिन्नपि स्ववृत्यभ्युपगमात् द्रव्यादीनां त्रयाणां धर्माधर्म्मकलकत्वं साधर्म्यमुपपादयति घमी- दीति | फलेन दोहनादिना देशकालाभ्यां चावच्छिन्नाभ्यां व्यक्तेरेव स्व. प्रतिबन्धात् गां दद्यादित्यादौ व्यर्केरेव कर्म्मजनकत्वम् । तर्हि जातीनां कथमुपयोग इत्यत आह ताश्चेति । व्यक्तय इत्यर्थः । अवच्छेदकतामात्रे. न्यायलीलावतप्रिकाशः ताराश्चात्माश्रय इष्यत पवेत्यर्थः । सफलेति । क्वचिदेशे काले च कार्यमित्यत्र नियामकत्वं न जातीनां तासां सार्वदिकत्वात्सार्वत्रिकत्वादिति व्यकेरेव तथात्वादडष्टनिमि तत्वमिति भावः । तकि सर्वथानुपयोगिन्येव कार्ये जातिर्नेत्याह ताबेति । एतच्च यत्रान्वयव्यतिरेकाभ्यां कारणत्वं गृह्यते तत्परं, नतु सर्वत्र यागादेः स्वर्गजनकत्वानुपपत्या व्यापारत्वेनापूर्वकल्पनात ना- न्वयव्यतिरेकाभ्यामिति विशेषात् । ननु जातेर्भावनाविषयत्वेन यद्य पि अदृष्टं प्रति नोपयोगः, तथापि भावनाविषयतावच्छेदकत्वेनोपयोगः न्यायलीलावती प्रकाश त्रिवृतिः यमात्माश्रयो न दोषायेति भावः । न च योऽपि व्यतिरेकी धर्मः सो. ऽपि यदि समानधर्मविशिष्टे वर्चेत तदा साधर्म्यपदवाच्यः स्यात्तथाचान. वस्थितिरिति प्राध्याख्यातमूलानुसारेण दोष एवमपहृत एवेति वा च्यम् । तद्धर्मोपलक्षितवृत्त्यैच सार्धम्यपदवाच्यत्वादित्यर्थः । इतिविशेषादिति । अन्वयव्यतिरेकावच्छेदकत्वं जातेर्न 2 ( १ ) प्रत्यक्ष लक्ष्यभावमा प्रा० पु० पाठः । यागादौ