पृष्ठम्:न्यायलीलावती.djvu/८७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावती } भावनिश्चयार्थमुपादीयते न च जानिरपि हेतुः, नस्याः स्वतोऽ न्वयव्यतिरेकाभावान व्यक्यूपानेऽन्यथामिद्धे । जातित्वं • न्यायलीलावतीकण्ठाभरणम् ण जातीनामुपयोग इत्यर्थः । अन्वःव्यतिरेकाभावादिति । यद्यपि नान्वयव्य. तिरेकगम्यं धर्मस्य करणत्वं कल्प्यते, तथापि यत्रान्वयव्यतिरेक गम्यं कारणत्वं तत्परमिति तर्हि । सामान्यादित्रयाणां नित्यसामा न्यत्वमुपपादयितुमाह जातित्वञ्चति । पूर्वमनाशङ्कितमपि जातित्वं श. न्यायलीलावतीप्रकाशः क्यादित्यत आह न चेति | ज्ञानावच्छेदकत्वेन विषयस्य कारणत्वं न सि. यति तस्य ज्ञान एवोपक्षयादित्यर्थः । अदृष्टजनकत्वं श्रुत्येकगम्भ्यं, ला चासिद्धस्य क्रियमाणस्येष्टसाधनत्वं सिद्धस्य तु व्यापारभागित्वेन त धारवं बोधयति, क्वचित्प्रसक्तरूप निवृत्ति तथात्वेन बोधयति जाति- र्न स्वरूपतः कार्यानियत्वातु, नापि व्यापारभागितया जन्यधर्मा नाश्रयत्वात्, न च जातेर्नित्यतया निवृत्तिरिति न तस्या अदृष्टज नकत्वमिति भावः । जातित्वं चति । यद्यपि जातित्वं न पूर्व शङ्कितं किन्तु सत्तायाः सामान्यवृत्तित्वं, न च सामान्यत्वं जातिः स्यादित्यत्र शङ्कितेऽयं परीहारः, न च सामान्यत्वमित्यनेन पौनरु त्यप्रसङ्गात् । तथापि सत्तावत्वं सत्ताभिन्नजातिमत एवेति निय मात् सामान्यस्य सत्तावत्वं तदैव म्याद्यादे सत्ताभिन्न सामान्यवत्त्व न्यायलीलावती प्रकाशविवृतिः । कारणतावच्छेदकत्वं तत्राप्यन्यथानियमनिरूपणानुपपत्तेरिति ध्ये- यम् । ज्ञानावच्छेदकत्वेनेति । यद्यपि भावनाविषयतावच्छेदकत्वं प्रागा- शङ्कितं, तथापि ज्ञानावच्छेदकत्वमपि तस्यास्तीति तदप्युक्तम् । ननु विशिष्टकारणताग्राहकं प्रमार्ण विशेषणस्यापि कारणतां गृह्णातीत्यनु- शयादाह अदृष्टजनकत्वमिति । जातेर्व्यक्तिपरिचयार्थमुपादानाम्न श्रुतिर्जा- तिविशिष्टस्य कारणतां बोधयतीति भावः । यथा सत्प्रत्ययः सत्तायां भ्रान्तस्तथा सत्तादिषु जातित्वप्रत्यय: स्यादिति न सत्ताविरोधिजा- तित्वजातिसिद्धिरित्येवं यद्यपि सुगमं मूलं, तथाप्यात्माश्रयभ येन सत्तानङ्गीकारेऽपि जातित्वाङ्गीकारो बाधकाभावेन स्या