पृष्ठम्:न्यायलीलावती.djvu/८९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्य।यललीलावतीकण्डटाभरण-ख वेवातिप्रकाथ्ोद्धाखता ८०७

मात्रनिमित्तत्ममेव दिकाङयोः सवनिमित्तखम्‌ । दिक्काङो च सर्वेकार्यनिमित्तं विथुले सत्यनित्थविरेषगुणरदितलादीख रषत्‌ । कारणत्वं च स्वव्यतिरेकाध्यारोपे कायन्यतिरेकपभरसङ्गया ग्य स्व भावत्वम्‌। दिक्कारो च सर्वोत्पत्तिमतां निमित्तं तस्पूनेवरति स्वे सति तदुत्पस्यधिकर णत्वेन व्यवद्ियमाणत्वात्‌ पटतन्तुवत्‌ । गगने च मह्वम अणुपरिमाणवदवच्छेदा भावेऽपि परिमाणत्वव्य-

न्थायलालावतीकण्ठानरणम्‌ त्वान्न कारणत्वनिवौहक हत्यजुशयेनाह दिक्कालौ चेति । षने सिह- नदं उत्पन्न इति व्यवहारात्‌ सिंहनादं प्रति वनमपि कारणं स्यादिः व्यत उक्तं ततपूर्ववाततवे सतीति । काय्यानियत पृवर्वात्तित्वे सतीव्य्थैः। न वेवं स।ध्याविशषः, अनन्यथासिद्धत्वोपरागेण साध्यत्वात्‌ साधने चख तदयुप्रवेश्ात्‌ । एवं सत्यात्मनोऽपि कारणत्वं स्यादत उक्तं तदुतपल्यधे करणत्वेन व्यबहियमाणत्वात्‌ ! न द्याकारो आत्मरनिषा घटो क्ञात्त इति व्यवहारोऽस्ति यथेहेदानीं जात इति, तथाच एतद युशायेन व्याख्याना- ग्तरमुत्तानतायै । पतेन गेहे गोष्ठ जात इत्यादिभ्रत्ययवबलात्‌ तेषां कारणत्वमपास्तम्‌, नियमांशाभावात । गगनादौ च न महस्वामिति यदुक्तं तज्ञाह गगने चति । परममहःपरिमाणस्याप्युपपत्या परिमाणः न्यायलीरखवतीप्रकाश्चः योजकस्वनियम!दिति भावः । दिक्कःरौ चेति। नन्धवच्छेद्‌ कपश्चत्वे बाघः, अवच्छेद्य पक्षत्वे च दि कालसमवेतकायै वदिति विवक्षितत्वात्‌(?) । ननु दिकाख्योर्नित्यत्वेन उ्यतिरेकाप्रसिद्धेः कथ कारणत्वं प्राह्य मित्यत आह्‌ कारणत्वमिति । परमार्थिकस्य व्यतिरेकस्यात्रसिद्धाब न्यञ्च प्रसिद्धं व्यतिरेकमारेप्य कारणत्वं ब्राह्यं उथतिरोकञ्चानपाचस्य त द्भाहकत्वा दित्यर्थः । ततपतैवतिलवे खतीति । नन्वेतत्पीरो पारिजात घटा द18 नेकान्तिकम्‌, अथ पृवैत्व नियतत्वममिप्रतम्‌ , तर्हिं निमित्तत्वमपि वद्‌ वेति साध्यावैलिष्ट्यम्‌ । मेवम्‌, दिक्काटसमवेतमिन्नकाय दिक्षाल जन्यं कायेरवास्लम्परति पन्ञवादि यथावत्‌ । अणुपरिमाणवदिति । यथाःऽणु परिमाणे हस्तवितस्त्या्यवच्छेदो नास्ति परिम।णञर करत्वं चास्ति न्यायललावतीप्रकालावेशतिः पदस्य च कारकविशेषारथत्वं प्रसिद्धमेवेति भावः । दिक्कालपमवेतत द. न्द्ा्यमिति। यद्यपीडराभि प्रायेण कदपने पएवौचुमानामेदः, नथापि त.