पृष्ठम्:न्यायलीलावती.djvu/८९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भालिता ८०९ बाघके सामान्यनिष्ठम् सदृश कार्यस्य तथैवापलब्धेः, अन्यथा कार्यसादृश्यस्याकस्मिकत्वप्रसङ्गात् । स्वभावादिति चेत् । न, व्यावर्तकस्य स्वभावस्य तथावे ( १) सदृशात्कार्यात्सदृशकार- णानुमान विलयापत्तेः । अनुगतत्वे च सामान्यं सादृश्यं संस्का रत्वम् | बीजशब्दादौ च परापरभावानुपपत्तिरेव बाधिका । - न्याय लीलावतीकण्ठाभरणम् वना विशिष्टज्ञानमेव जनयतीत्यर्थः ! अन्यथेति । स्वजनकजातीयका. र्यजनकत्वं संस्कारत्यावच्छेदेन चत्तदा तेन तदनुमानं स्यात्, न च शब्दऽप्येवम् आद्यशब्दे तदभावात् वेगस्थितिस्थापकभावनानां चाद्यानामपि ताहशत्वात, तदुक्तं- 'नोदनादाद्यसिषोः कर्म्म तत्कर्म कारिताच्च संस्कारात् उत्तरमुत्तरं चेति । अन्तिमानां तु यन्न ता. इशस्वं तत्प्रतिबन्धाद् विनाशाद्वा, बोजाङ्कुरादौ च न साक्षात् किन्तु परम्परयेति, न च तत्साधारण्यमपीति भावः । यद्वा एकवृत्तिम्ववि- जातीयलमानाधिकरणकारण सजातीय कार्य साक्षाज्जनकत्वं वित्र- क्षितं, तेन संयोगजनकयोव्यकर्म्मणोः संयोगजनकत्वे ईश्वरेच्छा. जन्यस्य ज्ञानस्यास्मदादीच्छाजनकत्व चाङ्कुरादौ च नातिप्रसङ्गः । स्वभावादिति । वस्तुन एव कश्चित् स्वभावो येन जनकजातीयजनक त्वं तत्र च जातिरतन्त्रमित्यर्थः । सदृशादिति । वेगादौ साजात्यमन्त- रेण तज्जनकसाजात्यानुमानमन्यथा न स्यादित्यर्थः । शब्दादाविति | न्यायलीलावतीप्रकाशः , सिद्धौ तत्रापि कर्मासमवायिकारणकैकवृत्तिगुणत्वेन सा जातिरनु. मेया, तथाच संस्कारत्वेन वेगस्थितिस्थापक योरेक जातीयत्वसिद्धां संस्कारजातीयस्य कारणलजातीय कार्यजनकत्वं स्थितिस्थापकस्य विद्यत एव । बजिशब्दादाविति । यद्यपि वीजजन्यं बीजं बीजजनकं च, न्यायलीलावती प्रकाशविऋतिः च वेगत्वस्येति तदुभयसाधारणज ( तिलिद्धिरित्यर्थः । तत्रापि कर्मेति । गुरुत्वद्रवत्वभिन्नत्वेनाप्यत्र विशेषणम्, वेगवृत्तिगुण. स्वव्याप्यजातिमत्त्वं साध्यम्, वेगो हृष्टान्तः । वेगस्थितिस्थापकयो• रिति । फलानुपहितभावनायामिव फलानुपहिनस्थितिस्थापके. ( १ ) व्यावृत्तस्य तथात् इति प्रा० पु० पाठः । १०२०