पृष्ठम्:न्यायलीलावती.djvu/८९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्यायलीलावतीकण्ठाभरण-तिनकाशेपदालिता ८१९ कारण कजातीयत्वेन कार्य सादृश्यप्रतिबन्धात् । न च कारणैकजाती- यत्वात्कार्येकजातीयतापत्तिः । संयोगविभागयोरेकजातीयता. पत्तेः । यस्य यद्विजातीयावस्थासमवेत उत्पन्नः तस्य तदवस्था. न्यायलीलावतीकण्ठाभरणम् ननु वेगादीनां चेदैकजात्यं तदा तज्जन्यज्ञानयोरव्यैकजावं स्वादि त्यत आह नचेति । अन्यथा कर्म्मजन्यतया संयोगविभागयोरव्यैक. जात्यं स्यादित्यर्थः । यस्येति सप्तम्यर्थे षष्ठी, तेन वेगजातीयारम्भाच्छरी रादे' कम्मरम्भात्तद्विशिष्टे उत्पन्नो वेगो विजातीयारम्भमेव शरं कर्म्म. वन्तमेव जनयतीत्यर्थः । कर्म्म यद्यपि संयोगवत्युत्पद्य संयोगवन्तं जन न्यायलीलावतीप्रकाशः यस्येति । वर्मिंणः । यद्विजातीयेति । कर्म च यद्यपि संयोगवत्युत्पद्यते संयोगवन्तमेव जनयति, तथापि तस्य गुणपदेन व्यावृत्तिः । कारणलजातीयावस्था च न प्राक्कालीना विवक्षिता किन्तृत्प. न्यायलीलावती प्रकाश त्रिवृतिः र्यजनकत्वमित्यर्थः । अत्र प्रथमविशेषणद्वयप्रयोजनमाकर एवं व्य क्तम् । अस्मदादिज्ञानपीश्वरेच्छाजन्यमस्मदादीच्छाजनकं चेति त द्वारणाय समानाधिकरणपदम् । धर्माधर्मयोरप्यनेनैव वारणम्, बीज शब्दवारणं च स्वविजातीयपदेनैव | ज्ञानेनेच्छा तथा च प्रयत्न इति तद्वारणाय सजातीयेति । ज्ञानेनेच्छा तथा चाहटद्वारा ज्ञानं जन्यत इतीच्छावारणाय साक्षादिति । इदं च कारणेऽपि विशेषणमन्यथाs. दृष्टजन्येऽदृष्टसाक्षाजनके च यागेऽतिशसक्तेः । जनकत्वं च विषय. तातिरिक्तरूपेण विवक्षितमन्यथा ज्ञानजन्यायां स्वविषयकज्ञानजनि केच्छाया मतिप्रस केः । यथोक्ते व्यभिचारो नास्त्येवेत्य प्रयोजकत्व परत या व्याचष्टे यथा कारणेति | विजातीयावस्थेति मूलम् । वायुविजातीया. बस्थेत्यर्थः । ननु स्थितिस्थापकस्य कारणगुणपूर्वक वादाश्रयोत्पत्थन न्तरमेवोत्पत्तेः संयोगस्य तत्पूर्वकालता नास्तीत्यत आह कारणसजाती यावस्थेति । कारणजन्यजातीयावस्थेत्यर्थः । किन्तूत्पत्तिकालीनेति । यद्यपि कर्मजः संयोगो न स्थितिस्थापकोत्पत्तिकालेऽपि, तथापि संयोगज एव तथा भविष्यति । वस्तुतः स्वकार्वजननकाले यदवस्थं कारणं तस्य तादवस्थ्यापादकगुणत्वमित्यर्थोऽतो नोकदोषः । अत्र चोपाधि रेव संस्कारत्वमिति मतं सम्यक, अन्यथा स्थितिस्थापकाव्याते: । ।