पृष्ठम्:न्यायलीलावती.djvu/८९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती पादकगुणत्वं वा संस्कारत्वमुपाधिसामान्यम् | यथा चैकजा- तीयावच्छिन्नाना (१) मेक गुणत्वेन सूत्रकर्तृव्यवहारविषयत्वं तथैको- पाधि सामान्यवतामपीति | ज्ञानत्वे चेच्छादिव्यत्तस्वभावस्य (२) ८१२ न्यायलीलावतीकण्ठाभरणम् यति तथापि गुणपदेन तद्यवच्छेदः, मध्यशब्दस्तु स्वावजातीयवात नोत्पन्नः किन्तु स्वजातीयशब्दवत्येवेति न तत्सङ्ग्रहः । ननु संस्का रत्वमुपाधिश्चेत्तदा कथं तेन रूपेण विभाग इत्यत आह यथेति । सूत्रक तुरेतादृशं जाति वैचित्र्यमभिमतमित्यर्थः॥ जातौ न व्यवस्थापकनियमो ज्ञाने तदसत्त्वादिति यदुक्तं तत्राह ज्ञानत्व इति । तत्रापि स्वाभाविकविष यप्रवणत्वमेव व्यवस्थापकम्, इच्छादौ तु ज्ञानौपाधिकं तत्, स्मृतावपि न पूर्वानुभवौपाधिकं तस्य चिरातीतत्वात् उपाधि सन्निहितो भवति स्फटिके जवाकुसुमादिवत् । प्रयत्नेन यद्यपि ज्ञानं किंचिद्वयव हितं, तथापीच्छाद्वारोपाधि लम्भवेन सुलमत्वात्, किञ्च इच्छादौ विष. S न्यायलीलावतीप्रकाशः प्तिकालीना, तेन स्थितिस्थापकस्य कर्माजन्यत्वेऽपि यत्संयो. गवति स्थितिस्थापकोत्पत्तिः तत्संयोगवन्तमेव कर्मद्वारा कृत्योत्पाद यति, ज्ञाने तदभावादित्यत्राह ज्ञानस्खे चेति । इच्छादौ च तजनक (३). ज्ञानविषयोपाधिकत्वेनैव सविषयकत्वव्यवहारोपपत्तेः स्वाभाविक विषयप्रवणत्वाभावादित्यर्थः । न च वैपरीत्यमपि सुवचं, सविषयकत्वे हि नात्मधर्मत्वं नियामक मदृष्टेऽतिव्याप्तेः, किन्तु ज्ञानत्वमेव, इच्छादौ च तदौपाधिकं, नतु वैपत्यिं, ज्ञाने तदसम्भवात् उपाधित्वेनाभिमता नामिच्छादीना मग्रेतनत्वात् उपेक्षाज्ञाने तदसम्भवाय | ननुं किं ज्ञान न्याय लीलावती प्रकाशविवृतिः न च स्वरूपयोग्यता तत्राप्यस्त्येवेत्युक्तमिति वाच्यम् । तथासति गुरुत्वेऽपि स्वरूपयोग्यताप्रलङ्गे तत्साधारणजात्यापत्तेः । न च गुरु त्वादिभिन्नत्वविशिष्टमेव तज्जातिनियामकम् । तादृशधर्मस्य जातिनि यामकत्वेऽतिप्रसङ्गादित्यवधेयम् । इच्छादेर्जनकेति । तथाच सविषयत्व धर्ममादाय शानजन्यत्वेन प्रयत्नजनकत्वेन च या तत्रातिप्रसक्तिरापा. दिता सान प्रयत्नस्य निर्विषयत्वादिति भावः । ननु किमिति । ज्ञान (२) स्वरूपस्येति प्रा० पु० पाठः । (१) एकआत्यवच्छिनानामिति प्रा० पु० पाठः | ( ३ ) इच्छादर्जन केति विवृतिसंमतः पाठी बोध्यः ।