पृष्ठम्:न्यायलीलावती.djvu/९०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ८१७ नागौरवात् । व्यापक मनोयोगस्यैव तादृशस्वेऽसमवायिकारणळ. क्षणेऽदृष्टेतरत्वस्यापेक्षितत्वात् । असमवायिकारणमिति च तन्त्र- न्यायलीलावतीकण्ठाभरणम् असमवायिकल्पनायां गौरवम् । न चाहष्टमेव तथास्त्विति वाच्यम् । विभुविशेषगुणवत्वेन मूर्त्तसंयोगस्यैव असमवायि कल्पना धोठ्यादि- त्यर्थः । तर्हि काय्यैकार्थसमवेतकारणत्वं यद्यसमवायिकारणलक्षणं विभुकार्येषु तदडष्टेऽतिव्याप्तं म्यादत उक्तम् अदृष्ठेतरत्वस्येति । उक्त' मिलितपुरस्कारेण विभाषेयं नहि निमित्ते सत्येव व्यवहारः स्वात्, न्यायलीलावतीप्रकाशः आत्ममनःसंयोगोऽदृष्टं चेत्युभयम् सुखादीनां शब्दवद्विभुवि शेषगुणत्वेन मूर्त्तसंयोगासमवायिकारणकवृत्ति ग्रणत्वव्याप्यजाति. मत्त्वसिद्धौ मनःसंयोगस्यैवासमवायिकारणस्य सत्वात् तदसम वायिकारणकल्पकमानाभाव इत्यर्थः । ननु सुखं प्रत्यदृष्टस्य कार• णताऽस्ति, सा चैकार्थसमवेतसुखं प्रत्येवेति तस्यासमवायिका. रणत्वे प्रमाणसिद्धे किं कल्पनागौरवेणेत्यत आह असमवायिकारणलक्ष ण इति । कार्यैकार्थसमवाय कारणैकार्थ समवायान्यतरप्रत्यासत्या आ. त्मविशेषगुणव्यतिरिक्त, यद्वा कार्यकारणभावनिरूपकघर्मनिरूपितका• रणताश्रयोऽसमवायिकारणम्, आत्मविशेषगुणानामसमवायिकारण- त्वव्यवहाराभाबादित्यर्थः । यद्वा असमवायिकरणमिति परीक्षकाणां परिभाषा न लौकिकीयं संज्ञा भावतानमित्ते सत्यपि यत्र तेषां ना. भिप्रायस्तत्र न वर्त्तते इत्यत आह असमवायिकारणमिति चेति सत्यपि न्यायलीलावती प्रकाशविश्वृतिः ↑ 9 साध्यमाह मूर्तसंयोगासमवायीति । कार्यैकार्थेति । यनिरूपितसमवा विकारणत्वं तत्कार्य कारणं च तस्यैव समवाय कारणमेतदुभयान्य- तरकार्थसमवायाश्रयत्वे सति कारणत्वम् । तावन्मात्रं च दृष्टशानादा. विच्छादिकारणे गतमित्यात्मविशेषगुणव्यतिरिक्तमिति विशेषणम् । कार्यकारणभावेति । कार्यकारणभावनिरूपको धर्मस्तदुभयमेव तन्निरूपिता तदेकार्थसमवायावच्छिन्ना या कारणता तदाश्रयत्वमित्यर्थः । न ह्यदृष्टस्यात्मविशेषगुणानां वा तथा कारणत्वम्, तत्रासमवायिकारण. व्यवहाराभावेन तथा कारणतायां मानाभावादिति भावः । न लौकिकीय • मिति । न सर्वलोकसिद्धान्तेश्वरसङ्केतविषय इति यावदित्यर्थः । औ १०२०