पृष्ठम्:न्यायलीलावती.djvu/९०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती द्यमानविपक्षत्वस्थान्वयित्वात् । न च विपक्षस्य ततो हेतुव्यतिरे कस्य वा कल्पितत्वे विपक्षत्वं सम्भवति । एवमपि च विशेषो वाच्य इत्यादावन्वयित्वव्यवस्थितेः । व्यतिरेकाभिधाने व्या- न्यायलीलावतीकण्ठाभरणम् व्यतिरेको निरूप्येत स यत्र तु नास्तीत्याह अविद्यमानेति । ननूक्तं क ल्पनोपनीतो विपक्षोऽस्त्येवेत्यत आह - इ-नचेति । काल्पनिकरूपलम्प. तरतन्त्रत्वात् काल्पनिकी विकल्पप्रतिपत्तिरपि स्यात् कल्पनाया: सर्वत्र सुलभत्वात् अवस्तुनः सर्वविधिनिषेधव्यवहाराभाजनत्वात् । एवमपि चेति । प्रतीताधिकरणत्वं प्रतीतिप्रतियोगिकत्वमात्रमपि व्यति > न्यायलीलावती प्रकाशः प्रमेय इति साध्यधीविरोधी भवत्येव, व्यतिरेकश्च विपक्षवृत्तित्वश द्वानिवृत्तिद्वारा व्यतिरेकव्याप्ताबुपयुज्यते अत्र तु विपक्षाभावेन श. व नोदेतीति केवलान्वयिनि व्यतिरेकाभावेऽप्यनुमितिरप्रत्यूहा | अविद्यमानेति । ननु साध्याभाववत्वं विपक्षत्वम्, तत्र यत्किञ्चित्साध्या. भाववत्वं केवलान्वयिन्यपि, प्रक्कृतसाध्याभाववत्वाभिधाने च सिद्ध सिद्धिव्याघातः । न चात्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वं, तस्य भावरूपत्वेऽत्यन्ताभावप्रतियोगित्वनियमात्, अभावरूपत्वे च प्रतियो ग्येवात्यन्ताभावस्तस्येत्यर्थ इति चेत् । अत्राहुः । वृत्तिमदत्यन्ताभावा प्रतियोगित्वं केवलान्वयित्वं, तच्च प्रमेयत्वादिकमेव, तस्य च प्रमावि षयत्वयोरननुगमेऽपि प्रमात्वमेवं परंपरासम्बन्धादूघटादौ प्रमेयत्व मनुगतं प्रमाजातीयविषयत्वं वा । यद्वा आकाशात्यन्ताभावस्तथा, त. स्य च प्रतियोगिरूपात्यन्ताभावप्रतियोगित्वेऽपि वृत्तिमरखामावाद, आकाशस्यावृत्तित्वात् । व्यतिरेकेति । अभिधानेऽनसिधाने च विपक्षत्व- न्यायलीलावती प्रकाश विवृतिः - मानविशेष्यकत्वमपीत्यर्थः । व्यतिरेकश्वेति । साध्याभाववति हेतुव्य तिरेकज्ञानमित्यर्थ: । व्यतिरेकव्याप्ताविति । सत्यां व्यतिरेकव्याप्ता वन्वयव्यातावुपयुज्यत इत्यर्थः । अन्यथा सहभावज्ञान तथैव कारण. त्वे विशेषविरोधिवैयर्थ्यापत्तेः । वृत्तिमदिति । आकाशात्यन्ताभावल. इहाय प्रथमविशेषणम् | स्वविरोधिवृत्तित्वं च तदर्थोऽन्यथा संयो गाभाषसङ्ग्रढे तत्साध्यस्य तुरीयतापत्तेरिति भावः । परम्परासम्ब Fधावगादित्व लोहितः स्फटिक इति वत् प्रमा घट इति प्रतीतिः स्या