पृष्ठम्:न्यायलीलावती.djvu/९०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ८२१ घातापत्तेः ॥ इति श्रीन्यायलीलावत्यां साधर्म्यपरिच्छेदः । रूप रूपियां गुणतद्वता मन्येषां च समयोत्तरापरभावेनो- त्पादानुलग्धावेक काळव्यवस्थितौ सूक्ष्मसमयभेदा कल्पनान्न हेतु- फलभावः । अहेतुफलभावो (१)ऽहेतु कसदातनभाववदसदातनो- न्यायलीलावती कण्ठाभरणम् रेकनिरूपणे तन्त्रं न तु प्रमितप्रतियोगिकत्वं, तथापि विशेषो वाच्य इत्यादी वाच्यत्वव्यतिरेको यत्र निरूप्यस्तस्य वाच्यत्वावाच्यत्वयो वर्याघात इत्यर्थः । ननु धर्म्मत्वात्तस्यापि व्यतिरेकः साध्यः, स्तर्हि धर्म्मत्वस्य कुतो व्यतिरेको, तदेव केवलान्वयि, केवलान्वयित्वं चात्य न्तात्यन्ताभावाप्रतियोगित्वमिति । । 2 प्रक्रियाप्रकरणारम्भप्रयोजनमाह रूपरूपिणामिति । धर्म्मघम्मिणा- मित्यर्थः । गुणतद्वतामित्यादिगोवृषन्यायेन । अन्येषामिति । द्रव्यकर्म- णामित्यर्थः । पौर्वापर्य्यग्रहः कार्यकारणभावग्रहहेतुः स चन्नास्ति तदा कार्यकारणभावोऽपि दुर्ग्रहः | समयोत्तरापरेति । यद्यपि तन्तुपटा. दीनां न समयसौक्ष्म्यम्, यत्रतदस्ति तत् कार्य समवायिकरणं विने. न्यायलीलावतीप्रकाश: व्याघातादित्यर्थः । न च वाच्यत्वं कुतोऽपि व्यावृत्तं धर्मत्वादिति वा- व्यम् । व्यावृत्तत्वस्याव्यावृत्तत्वे व्यावृत्तत्वमेव केवलान्वयि, व्यावृ तत्वे च यत एव व्यावृत्तत्वं व्यावृत्तं तदेव केवलान्वयीति धर्मत्व स्यानैकान्तिकत्वादप्रयोजकत्वाच ॥ रूपरूपिणां धर्मिणामित्यर्थः । गुणतद्वतामिति गोवृषन्यायमाश्रि त्योक्तम्, अन्येषां द्रव्यकर्मणामित्यर्थः । तन्तुपटयोः संयोगसंयोगि नोः पटस्पन्दयोश्च यद्यपि चिरेणोत्पादान समयसौक्ष्य, तथापि यत्र तदस्ति तत्र समवायिकारणं विनोत्पादसिद्धौ ततोऽत्यत्रापि तदनु- मेयं समवायिकारणाभावे किं प्रत्यासन्नमसमवायि स्यातदसत्वे च न्यायलीलावतीप्रकाशविवृतिः दित्यरुचेराह प्रमाजातीयेति । यद्वेति । इदं च न पूर्वास्वरसे, किन्तु तदु. हरणीयमिदं वेति बिकल्पे ॥ ( १ ) भावः, अहेतुकसदातनभाषषदिति मा० पु० पाठः ।