पृष्ठम्:न्यायलीलावती.djvu/९०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२२ ऽपि भावस्तथेत्यात्मादितस्वाव्यवस्थितौ न निःश्रेयसमाप्तिरिति तत्प्रक्रियापरिच्छेदोऽय मारभ्यते । तत्र द्रव्यप्रक्रिया तावदणुभ्यां (१) व्यणुकं ततस्त्रपणुकम् | तदसिद्धं द्व्यणुकासिद्धेरिति चेत् । न । त्र्यणुकं कार्यद्रव्येणै- वारभ्यते महत्त्वात् घटादिवदिति मानात्, न चेदेवं महत्वं न स्यात्, अणुपरिमाणस्यानारम्भकत्वात् । अणुसंख्यैवाऽऽरभतां महत्वं द्विवमिव द्व्यणुकमिति चेत् |न, तथासति घटेऽपि परमा- णुसंघातारब्धत्वमसङ्गे भग्नस्य सहसाऽदृश्यत्वापत्तेः । व्यणुकेनापि व्यणुकारम्भे घंटे तुल्यः प्रसङ्गः इति न, अस्ति विपक्षे बाधकम् - न्यायलीलावतीकण्ठाभरणम् ति तत्रासमवायिकारणनिमित्तकारणयोरप्यभावेऽहेतुक तायामन्यत्रा- पि तथेत्यर्थः । तथेतीति । अहेतुक एवेत्यर्थः । म्यांयलीलावती तदसिद्धमिति । आनन्तर्यमिदमसिद्धमित्यर्थः । कार्य्यद्रव्येणेवैति । न तु परमाणुनैवेत्यर्थः । महत्त्वादिति । कार्य्यमहत्त्वाश्रयत्वादित्यर्थः । महत्त्वं न स्यादिति । त्रसरेणोरिति शेषः । अणुसंख्येति । परमाणुगतं बहुत्वमि त्यर्थः । द्वित्वमिव द्वषणुक्रमिति | परिमाणमिति शेषः । तथासतीति । महतो. Sपि परमाणुभिरारम्भे सतीत्यर्थः । तुल्यः प्रसङ्ग इति । भन्नस्य सहलाऽ. न्यायलीलावतीप्रकाशः निमित्तकारणमपि किमुपकुर्यादिति भावः । आत्मादीति | कार्यकारण• भावाभावे ज्ञानादिसमवायिकारणत्वेनात्मासिद्धेरित्यर्थः । तत्परिच्छे. दो हेतुफलभावनिश्चय परिच्छेद इत्यर्थः । ततस्त्रितयादित्यर्थः । कार्यद्रव्येणैवेत्येवकारोऽकार्यद्रव्यमात्र व्यावृत्ति. परः, अवयवसंयोगादेरपि तद्वेतुत्वात् । महत्त्वादिति । कार्य महत्त्वादित्यर्थः तच्चाक्षुषद्रव्यत्वात् सिद्धम् । अणुपरिमाणेति । प्रचयस्य तत्राभाषा. दिति शेषः । अणुसंख्यैवेति । परमाणुवृत्तिबहुत्वमित्यर्थः । तथासतीति । घटावयवाना परमाणुत्वादित्यर्थः । द्वयणुकेनेति । यथा परमाणुभिस्थ्य. णुकारम्भे घटोपि तेरेवारभ्येतेत्युक्तः प्रसङ्गः तथा झणुकेनापि तदा न्यायलीलावतीप्रकाशविवृतिः परममइति व्यभिचार इति विशिनष्टि कार्य महत्वादिति । आरम्भक- ( १ ) अभ्यामिति मा० पु० पाठः ।