पृष्ठम्:न्यायलीलावती.djvu/९०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावतीकण्ठाभरण- सचिवृतिप्रकाशोदाखिता ८२३ आरम्भक संख्यापकर्षतारतम्यं क्वचिद्विश्रान्तं तारतम्यत्वात्, न चैकं वस्तु द्रव्यारम्भकमिति द्वितीयारम्भकत्वाद्द्वयणुकसिद्धिः । न चैवं कदाचित्र्यणुकं परमाणुपादानकम् व्यणुकोपादानकस्य तदुपादानकत्वानुपपत्तेः, 'न हि तन्तूपादानकस्य पटस्य कदा चिदंशुपादानकत्वं सिद्ध्यती' ति किरणावलीकारः । तत्र द्वितीया. रम्भकत्वेऽप्यणुद्वयारम्भकत्वस्यासिद्धे, द्वितन्तुकेन सिद्धसाध- नात्, जळावयविनस्तदवयवानां च जलजातीयजन्यतोपल- न्यायलालावतीकण्ठाभरणम् दृश्यत्वप्रसङ्ग इत्यर्थः । नचैकमिति | एकेनैवावयवेन न द्रव्यारम्भः तत्र संयोगस्यासमवायिकारणस्यानुत्पत्तेरित्यर्थः । एकतन्तुकस्तु पटो न भवत्येषेति भावः । अनियमारम्भमाशंक्य तन्तुपटादौ नियमारम्भद र्शनान्निरस्यति नचैवमिति । एतावता अवयवद्वयारम्भः परं सिध्यति न तु परमाणुभ्यामारम्भ इति कथं ड्यणुकसिद्धिरित्याह तत्रेति । व्य भिचारमाह जलावयविन इति । एकजातीयेन चेदवयवावयविनावारभ्येते न्यायलीलावतीप्रकाशः रम्भे घटस्यापि तैरारम्भादुक्तः प्रसङ्गः स्यादित्यर्थः । आरम्भकेति । आरम्भकसङ्ख्यात्वं सजातीयनिरूपितोत्कर्षापकर्षोभयानाश्रयवृत्ति उ. कृष्टवृत्तिपरिमाणारम्भकवृत्तिसामान्यत्वात् महत्त्ववदित्यर्थः । अतो न गुरुत्वतारतम्येनानैकान्तिकम् । एवं - कचित् द्यणुकोपादानकत्वे सतीत्यर्थः । व्यभिचारमाह जलावयविन इति । नन्वेवमध्येकजातीयेनाव. न्यायलीलावतीप्रकाश विवृतिः संख्यात्त्रमिति | परिमाणाऽलमवायिकारणीभूत सङ्ख्यात्वमित्यर्थः | न नु समवायिकारणवृत्तिसंख्यात्वमित्यर्थे द्वयणुकत्रयेऽपि ज्यणुकार- म्भे द्विश्वसत्वेन सिद्धसाधनादिति केचित् | तन्न, तथासति द्वित. न्तुकेन सिद्धसाधनादिति मृलविरोधात्, तस्मात्समवायिकारणता. पर्याप्त्यधिकरणयावद्वृत्ति संख्यात्वमित्यर्थो द्रष्टव्यस्तेन न पूर्वापरदो- षः॥ सजातीयेति । यद्यपि संख्यापरिमाणसाधारणावनुगताबुत्कर्षापकर्षो नस्तः, तथाप्युत्कर्षादिशब्दवाच्यत्वेनैवानुगतयोस्तयोः साध्यप्रवेशः, साजात्यं च स्वेन धर्मेण विवक्षितम्, स्वपदं च समभिव्याहतपरम् । अत्राप्युत्कर्षानाश्रयत्व गर्भतयैव त्र्यसरेणु परिमाणमादाय दृष्टान्तः स्व. ,