पृष्ठम्:न्यायलीलावती.djvu/९१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ८२५ तत्र ( १) साध्येतरत्वमुपाघिरवधार्यत इति चेत् । न अवाघेऽपि तत्प्रसङ्गत् । तथा सत्यनुमानोच्छेदप्रसङ्ग इति चेत् । अस्तु तर्हि महदुपादानकत्वं कार्यद्रव्योपादानकत्वं प्रत्युपाधिः, तत्कुतो अणुक सिद्धिरिति । अत्रोच्यते । कार्यद्रव्योपादानत्वं प्रति महदूद्रव्यो पादानकत्वस्योपाधित्वनिर्णयहेतोस्तर्कस्याभावात् । परिमाण. त्वावान्तरसामान्यस्य महत्वाद्यवान्तरसामान्यव्यतिरिक्तस्य न्यायला लावतीकण्ठाभरणम् मुपाधिरित्यर्थः । यत्र कार्य्यद्रव्योपादानत्वं घटादौ तत्र महदुपादा. नत्वमित्याह अस्तु तीति । साध्यव्यापकताग्राहकस्तर्क: प्रकृते नास्तीत्याह-कार्यद्रव्येति । यणुकसिद्धौ व्याप्यन्तरमुपष्टम्भकमाह परिमाणेति । परिमाणत्व: व्याप्यजातेः कार्याकार्थ्यवृत्तित्व धोव्यामित्यणुत्वमपि कार्य्या. कार्यवृत्ति स्वीकर्त्तव्यमित्यर्थः । परममहत्त्वे व्यभिचारवारणा. याह महत्त्वाद्यवान्तरेति । परमाणुत्वं न जातिरिति भावः । तत्प्रतिबन्ध. कस्योपाधेरित्यर्थः । कार्यद्रव्योपादानकत्वे साध्ये महत्वोपादान करवं न्यायलीलावतीप्रकाशः रुन्नीयत इत्यभिप्रेत्याह अबाधेपीति । उपाधिस्वेति । नहि सहचारदर्शन व्यभिचारदर्शनाभ्यामेवोपाधेः साध्यव्यापकत्वं गृह्यते पक्षेतरत्वोपाधिनाऽनुमानमात्रोच्छेदा बाघोजीतपक्षेतरत्वे चानुकूलतकोऽस्त्येवेति पत्त साध्यव्या पकत्वनिश्चय इत्यर्थः । न केवलमनुकूलतर्काभावः प्रति- कूलतर्कोऽव्यत्र इत्याह परिमाणवेति । परिमाणत्वावान्तरसामान्यं विभुत्वादि न च कार्याकार्यवृत्तीत्यत उक्तं महत्त्वाद्यवान्तरेति । तथा न्यायलीलावतीप्रकाशविवृतिः नकत्वे सतीत्यनन्तरमपीति शेषः । विभुत्वमिति । परममहत्त्वमित्यर्थः । क्वचिद्वितस्त्यादित्वमिति पाठः । स तु सुगम एव । नचैवमप्यादिपदं मूले व्यर्थम्, परमाणुपरिमाणमात्रवृत्तिजातौ व्यभिचारवारकत्वात्, आ. दिपददाने च परिमाणत्वव्याप्यत्वस्य लाभेन तद्व्याप्यत्वस्याग्रिम- ( १ ) बाधेनात्रेति मिश्र सम्मतः पाठः । १०४ न्या