पृष्ठम्:न्यायलीलावती.djvu/९११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावती ८२६ कार्याकार्य व्यक्तिवृत्तित्वस्योपलब्धेर्महत्व व त्तत्प्रतिबन्धकस्य च प्र न्यायलीलावतीकण्ठाभरणम् यद्यपाधिः स्यात्तदाऽणुत्वस्य जातेः कार्याकार्यवृत्तित्वं यत् सुह. दप्रमाणावधृतं तत्र स्यादिति प्रतिकूलतर्कपराघात इत्यर्थः । तथाच न्यायलीलावतीप्रकाशः चाणुत्वसामान्य कार्याकार्यवृत्ति परिमाणत्व साक्षाध्यायजातित्वात् महत्त्ववदिति कार्याणुत्वाश्रयत्वेन ड्यणुकसिद्धिरित्यर्थः । तत्प्रतिबन्धक स्य चेति । परिमाणत्वसाक्षाड्याप्यं सामान्य कार्याकार्यवृत्तीति व्याप्ति. रणुत्वसामान्यस्य कार्याकार्यवृत्तितायां स्यादिति महत्वोपाधौ प्रति. कूलत र्कस्तदाहतिबलेन तत्प्रतिबन्धकस्य कार्यमहतः कार्योपादान. त्वव्याप्तिप्रतिबन्धकस्योपाधर्महदुपादानकत्वरूपस्य निरासादि. त्यर्थः । न च कार्याकार्यवृत्तित्वे साध्ये महदवयवारब्धसमवेतवृत्ति. स्वमुपाधिः, ज्ञानत्वजातावेच साध्याव्यापकत्वात् । न च साधनाव. च्छिन्नंसाध्यव्यापकत्वं, व्यर्थविशेषणत्वात् । ननु व्यणुर्क न कार्यमा बद्रव्योपादानकं परमाणुनापि तज्जननात्, न वेदमसिद्धम् आरभ्या. SSरम्भत इति पक्षानाश्रयणात् । न च तत्र मानाभाव, एकतन्तुकपट स्याध्यक्षसिद्धत्वात्, तत्र यद्यंशुसंयोगः कारणं न स्यात् तदा एक स्मिन् तन्तौ संयोगाभावेनासमवायिकारणभावात् स नोत्पद्येत, न व तत्र तन्तुरेव नष्टः, स एवायं तन्तुरिति प्रत्यभिज्ञानात्, अत एवा- न्यायलीलावती प्रकाश विवृतिः दलेन लामात् परमाणु परिमाणवृत्तिपरिमाणत्वसाक्षायाप्यजातित्वे. नैव च पक्षतेति न पक्षविकल्पावकाशः । महदवयवारब्धेति । जातिव पक्षधर्मावच्छिन्नसाध्यव्यापकोऽयमुपाधिरन्यथा परमाणुयणुकसंयोगे साध्याध्यापकत्वात् । व्यर्थविशेषणत्वादिति | महत्पदार्थान्तर्भावेन ब्या. पकत्वाग्रहात् तत्परित्यागे च साधनव्यापकत्वादिति भावः । आर. भ्यारम्भकवादस्य प्रकृतसङ्गतत्वमाविष्करोति ननु त्र्यणुकमिति । न च तन्तुरेषेति । तथाचांशव एव नष्टास्तन्तव एव पटारम्भका इति नारभ्या रम्भकवाद सिद्धिरित्यर्थः । अत एवेति । यत एवारभ्यारम्भन्ते अत एव महापटस स्वदशायामवान्तरावयव्यञ्चलादेरपि धीः सङ्गच्छते, अन्यथा परस्य तन्तुजन्यस्वनियमेन साऽनुपपन्नेति भावः । यदि च तत्राञ्चलादिधीनं प्रमाणं तदा प्रत्यक्षमात्रप्रमाणकोऽवयवी कापि न