पृष्ठम्:न्यायलीलावती.djvu/९१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याबलीलावतीकण्ठाभरण-लविवृति प्रकाशोद्भासित | ८३१ ण एवोत्वस्यसिद्धेः । नियतहेतुकुलाला दिव्य तिरेकेऽपि जन्मवत्त- स्थापि संभावितत्वात् । न चैवं व्यणुकनाशसिद्धि, मानाभा. वात् । रूपं चाश्रयनाशादेव विनश्यति, कार्यरूपत्वात् नष्टघट रूपवदि (१) त्यस्यापि प्रत्ययस्य प्रत्यभिज्ञाननिर्दलितत्वात्, विपक्षे बाधकरभावाच्च पाकजा एवैति इति युक्तमिति चेत् । न । सूचीसं भेदनिर्दकितावयवार परम्परा नष्टघटे घटान्तरोदयवत् न्यायलीलावतीकण्ठाभरणम् पि तुल्यन्यायतयोपपादयन्नाह नियतेति । पैलुकमते क्षणादिवृत्तिरेके जैव घटाद्युत्पत्तिवदेतत् स्यादित्यर्थः । पिठरनाशेऽपि ह्यणुकादिकं नश्यतीत्यत्र न मानं, तथाच पलुिपाकपक्षोऽनुपपन्न एवेत्याह नचैव- मिति । नन्ववयविरूपमाश्रयनाशमात्रनाभ्यमिति कथमग्निसंयोगाना शः स्यादित्याशंक्याह - रूपमिति । स एवायं घट इति प्रत्यमिशानाs. न्यथानुपपत्त्या व्याप्तेरेवानभ्युपगमादित्यर्थः । पाकजा एवैत इति । पिठ ररूपादय इत्यर्थः । पिठरपाकसाधकानां हेतूनामनैकान्तिकत्वमाह -सूचीति ह्यणुकभेदमात्रेण स्थूलावयविपर्थ्य- सुव्यग्रव्यतिभेदेन यत्र न्तं नाशः तत्र घटान्तरोत्पत्तिस्त्वया वाच्या, तथा च तत्रैव प्रत्यभि ज्ञायमानत्वादयो हेतवोऽवयविस्थैर्थसाधका व्यभिचारिण इत्यर्थः । न्यायलीलावतीप्रकाशः 1 दिकं बिना कार्यरूपायुत्पत्तिस्तयोस्तत्कारण कस्वादिस्यत आइ निय तेति । यथा परमाणुपाकपक्षे स्वहेतुकुलालादिव्यापारादिकं विना घटायुत्पत्तिस्तथावयविपाकपक्षेऽपि क्लृप्तहेतुं विनैव तयोरुत्पत्तिः स. म्भाव्यत इत्यर्थः । नचैवमिति । एवमभिघातादेर्द्रव्यनाशकत्वेऽपि द्यणु. कनाशे मानाभावः, स्थूलद्रव्यनाशेऽपि तदुपपत्तेरिति धणुकरूपादी. नामेव न कारणगुणपूर्वकत्वनियम इत्यर्थः । उपरिस्थितानामित्यनुमानमनैकान्तिकयन्नाह सूचीति । प्रत्यमि न्यायललावतीप्रकाश विश्वृतिः स्थूलद्रव्यनाशेऽपीति । अभिघातस्य सुक्ष्मनाशकत्वादित्यर्थः । एषश्च सिद्धमवयविरूपं पाकजमिति भावः । (१) अब न इष्ट घटवदिति प्रा०पु०पाठः प्रामादिको भाति ।