पृष्ठम्:न्यायलीलावती.djvu/९१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भालिता ८३३ एव संयोगः किमिति नोदननाश हेतु: १ कल्पनालाघवात् । पूर्व ध्वंस सहकारिणा तज्जनने युगपदुत्पादस्यानुपपत्तेः, अन्त्य स्योपान्त्यनाश्यत्वाच्च, संस्कारस्यानुभवध्वंसिनः स्मृतिरूप- - न्यायलीलावतीकण्ठाभरणम् जलावयविरूपादिवत् । यद्वा विवादपदं पार्थिवावयवरूपादि कारणरू- पादिपूर्व्वमवयविरूपादित्वात् जलावषविरूपादिवदित्यनुमानमित्य • र्थः । पुनरन्यस्मादग्निसंयोगात् रक्तादीनामिति मूलमाक्षिपति तथा पीति । एक एव चाग्निसंयोग उत्पादको विनाशकस्तदा उत्पादविना. शयोगपद्यं स्यादित्यत आह पूर्वेति । ध्वंसे प्रतियोग्यपि कारणमिति कथं स्थादित्यर्थः । यद्वा पूर्वनाशाग्रिम रूपाद्युत्पादयोगपद्यमाशंक्याह पूर्व्वध्वंसेति । पूर्वरूपे सत्येव कथं रूपान्तरोत्पत्तिरित्याशंक्याह पूर्वध्वंसे- ति । ननु एक एवाग्निसंयोगो रूपाद्युत्पाद्य नाशयिष्यतीति न युक्त मत आह् अन्त्यस्येति । उपान्त्यशब्दोऽन्त्यं शब्दमुत्पाद्यैव नाशयतीति दृष्टचरमेवैतदित्यर्थः । व्यक्त्यभेदेनोत्पादकत्वं नाशकत्वं च एकस्येति दर्शयित्वा व्यक्तिभेदेन दर्शयति संस्कारस्येति । यथा संस्कारः पूर्वज्ञानं न्यायलीलावती प्रकाश: न्तराविरुद्धेनैव परमाणुनाऽग्निसंयोगो रूपादीनां नाशक इति केवले परमाणुपाके दृष्टत्वात् अन्यत्रापि तदनुमानात्, या. दृशोऽग्निसंयोगो रूपादेरुत्पादकस्तादृश एव नाशक इत्येकपर. माणुपाके दृष्टत्वाच, सर्वदेशाग्निसंयोगश्च तथा, न च परमा ण्वन्तरसंयुक्ते परमाणौ ताडशोऽग्नि संयोगः सम्भवति मूर्त्तानां समा. नदेशताविरोधात् । तस्मादण्वन्तरसंयोगे नष्टे द्व्यणुकप्रध्वंससमल. मयो योऽग्निसंयोगस्तस्माद्रपादिध्वंसः पुनरन्यस्मादग्निसंयोगात् पाकजा जायन्त इति मूलग्रन्थमाक्षिपति तथापीति । नन्वेवं पूर्वरूपना. शात्रि मतदुत्पादयोयगपद्यापत्तिरित्यत आह पूर्वेति । रूपादिमति रूपान्तरानुत्पत्ते: पूर्वेषां रूपादीनां प्रतिबन्धकत्वेन पूर्वरूपादिध्वंसो ऽग्रिमतदुत्पत्तिहेतुरिति नोक्तदोषः। एतदेवैकस्यैवोत्पादकत्वं विनाश. कत्वमिति दृष्टान्तेन द्रढयति अन्त्यस्येति । यद्यप्युपान्त्य शब्दजन्योऽन्त्यः न्यायलीलावतीप्रकाशविवृतिः न परमाण्वन्तरसंयुक्त इति । न च निबिडयोरेव तथा विरोध इति वाच्यम् । परमाणोर्निबिंडत्वात स्वच्छयोरेव तथा विरोधाभावा- दिति भाव: । फलप्रयुक्तं मत्वाह अयमभिसन्धिरिति । एतत्प्राक्कालिकेति ।