पृष्ठम्:न्यायलीलावती.djvu/९१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३४ व्यायलीलावती ज्ञानजननदर्शनाच। 'एवमेव किन्त्वन्यताव्यवहार उपचारादि ति व्योमाचार्या: । निवर्तकजनकदहनयोर्भेदेन वेति तत्रैव कालग 1 णना ग्राह्या | न्यायलीलावतीकण्ठाभरणम् नाशयत्युत्तरमुत्पादयति तथा प्रकृतेऽपि स्थादित्यर्थः । उपचारादिति । निवर्त्तकत्वजन करवलक्षणोपाधिकृतो भेदः, एकत्रैवाग्निसंयोगे उप. चर्थ्य मूले तथाभिधानमित्यर्थः । स्वमतमाह --निवतंकेति । यहहनसं. योगेन पूर्वरूपादिकं नष्टं तदस्यदहनसंयोगेन रक्ताद्युत्पत्तिर्वाच्या ते. जसो वेगातिशयेन तावत्कालमेकण्यानवस्थानादित्यर्थः । रूपादिध्वं को नग्नसंयोगो रूपाद्युत्पादक: रूपादिनाशकाग्नि संयोगत्वात् सिन्दूरादौ प्रथमाग्नि संयोगवदिति, नहि तेनैव तत्र रक्तलारजननं चि. रेणैतदुत्पत्तेः। किञ्च उत्पादविनाशकत्वं विनाशोत्पादकत्वं वा तेजः- संयोगस्य शीलं भवेत् ? आद्ये, घटादीनां नीऊपत्यश्लङ्गः | द्वितीये महाप्रलयेsपि रूपादिस्थितिप्रसङ्ग इति जावः । तत्रैवेति । विभागज न्यायललावतीप्रकाशः शब्दस्तनाइयश्च तथापि ध्वंसे प्रतियोगिनोऽपि हेतुत्वान्नोत्पत्ति विनाशयोगपद्यमित्यर्थः । निवर्त्तकेति । अयमभिसन्धिः- परमाणौ रक्तं रूपमेतत्प्राक्कालिक रूपध्वस काग्निसंयोगभिन्नाग्निसंयोगजन्यं पार्थि वपरमाणुरूपत्वास उत्तररूपवत् । एवं पूर्वरूपेष्वपि साध्यम् । यद्वा पर माणुरूपनाशो न रूपजनकाग्निसंयोगजन्यः रूपनाशत्वात् अवयवि. रूपनाशवत् । नचेदमप्रयोजकम्, एकस्याग्निसंयोगस्य परमाणुरूपना• शकस्योत्पादकत्वासम्भवात्, एकरूपनिरूपितप्रतियोगिनो जन्यत्व. विना इयत्वयारेक रूपावच्छेद्यत्वाभावात्, भाषे वा परमाणुरूपत्वेन विनाश्यत्वे जन्यत्वे चाग्निसंयोगत्वेन जनकत्वे नाशकत्वे चासमवायि. कारणस्य कार्यलमानकालीनत्वेन जनितमपि रूपमग्निसंयोगेन विन. श्येतेति कारणाभावात् घटादेनीरूपत्वप्रसङ्गः | परमाणुरूपत्वेन जन्य. ता स्वाजन्यरूपत्वेन नाश्यतेति चेत् | जन्यपदेन यादे जन्यतावच्छे. न्यायलीलावतीप्रकाशविवृतिः अग्निसंयोगजन्यत्वे साध्ये सिद्धसाधनमिति रूपध्वंसकाग्निभिन्नत्वं सं योगविशेषणम, तथापि न दृष्टान्ते साध्यनिश्चय इत्येतत्प्राक्कालिकेति रूपविशेषणम् | न च पूर्वरूपे व्यभिचार इत्यभिप्रेत्य साध्यं साधयति एषीमातें | जन्यपदेनेति | स्वाजन्येत्यत्र, तेनेति शेषः । यद्यपि स्वजन्मतोप.