पृष्ठम्:न्यायलीलावती.djvu/९१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भालिता ८३५ ननु व्यणुकनाशानन्तरं कथं त्र्यणुकनाशः ? तस्य स्वास- मनायिकारणनाशनाश्यत्वादिति चेन्न । समवायिकारणनाशेऽपि कचिन्नाशात् । तत्र सर्वत्रासमवायिकारण नाश पूर्वकत्व मुन्नीयत इति न्यायलीलावतीकण्ठाभरणम् विभागानभ्युपगमपक्षे दशक्षणा एकादशक्षणा वा प्रक्रिया आरम्भ. कसंयोगनाशद्रव्यनाशान्यतरापेक्षया रूपमिति मतभेदमाश्रित्य तदनभ्युपगमपक्षे तु नवक्षणा । परमाण्वन्तरानि संयोगचिन्तायां पश्चषट्सप्ताष्टक्षणगणना प्राह्येत्यर्थः । आपाकनिक्षितघटादीनामनि संयोगेनाभिघातात्मना। युगपदेव सक लावयवधर्मोत्पत्तावमाथि कारनाशादेव घटा दियणुकपर्थ्यन्तं यद्यपि नाशः सम्भाव्यते, तथापि सूचीव्यतिभेदस्थलानुरोधेन परि न्यायलीलावतप्रिकाशः दकरूपवत्वं, तदा तदभावस्य परमाणुरूपे न प्रसिद्धिः। अथ स्वरूपविशे षस्तदाऽननुगमेनोपस्थितिरशक्या । ननु रूपादिनाशकोत्पादकाग्नि संयोगभेदे कदाचिदुपाख्याग्नि संयोगोत्पादितरूपे अन्त्याग्निसंयोगेन वनाशिते नीरूपोऽपि घट उत्पद्येत । न च रूपादिनाशक एवोपा. न्त्याग्निसंयोगो भवतीति नियामकमस्ति, नाशकस्योत्पादकत्वे तु नायं दोषः | मैवम् । अव्यवहितोत्तरक्षणभाविरूपप्रागभावसहितस्यैव तस्य पूर्वरूपनाशकत्वादिति । धणुकनाशकात् त्र्यणुकनाशे पूर्वप्रक्रियायाः सिद्धिरिति मतमास्क मदति व्यणुकनाशेति । यत्र कपालद्वयसंयोगाद्धटनाशः तत्र तथा कल्पना. दित्यर्थः। क्वचिदिति । यत्र कपालनाशोत्तरं तत्संयोगनाश इत्यर्थः । ननु न्यायलीलावतीप्रकाश विवतिः हितेत्यर्थे जन्यपदस्य नोक्तदोषावकाशस्तथापि तत्तदनि संयोगरूपत्वेन नाभ्यता तत्तदग्निसंयोगत्वेन नाशक तेत्येवं गौरवम्, रूपत्वेनैव नाइय सा रूपजनकाभि संयोगत्वेन च नाशकतेत्येवं लाघवमतो न रूपनाश• रूपोत्पादकत्वमिति तात्पर्यम् | नघट उत्पयेतेति । उक्तक्रमेण क पालरूपनाशे उत्पन्नोऽपि घटो जोरूपः स्यादित्यर्थः । एतच्चावयवि. पाकपक्षे, परमाणुपाकपक्षे तूकक्रमेण परमाणोनरूपत्वे तत्परम्परा- रब्धं घटादि नीरूपं स्यादित्यर्थः। अव्यवहितेति । फलमेव तथा कल्पना यां मानम, एकस्यैव नाशकत्वमुत्पादकत्वं चेति निरस्तमेवेति भावः । पूर्वप्रक्रियाया इति । अथव्धन-त्रपरमाणावेव पाक इति प्रक्रियाया