पृष्ठम्:न्यायलीलावती.djvu/९२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ८३७ गुणस्य निमित्तनाशानाश्यत्वात्, अन्यथातिप्रसङ्गात्, साध्ये- तरत्वस्य च बाषैकगम्यत्वात्, पूर्वमप्यवस्थितिसिद्धौ समानदेशता. न्यायलीलावतीकण्ठाभरणम् सारेणैव व्यवस्था तदा रुपादावाश्रयनाशन | इयत्वं ज्ञानशब्दादौ वि- रोधिगुणनाश्यत्वं दृष्टमिति द्वित्वादावपि तथा कल्प्येतेत्यर्थः । वि. स्तरानभिधाने हेतुमाह - शिष्टं शास्त्र इति । द्वित्वाद्युत्पत्तिप्रक्रियामाक्षिपति गुणस्येति । द्वित्वादिकं न निमि. त्तनाशनाइयं गुणत्वात् रूपादिवत् ज्ञानादिवद्वेत्यर्थः । अन्य. थेति । रूपादीनामव्यदृष्टनाशनाभ्यतापत्तेरित्यर्थः । न च द्विवादीतर त्वमत्रोपाधिरित्याह साध्येतरत्वस्येति । निमित्तनाशनाश्यं चेन द्वित्वा- दि तदाश्रयनाशनाइयस्वाव्यमुभयथापि पूर्व द्वित्वादीनामवस्थाने, तथाचापेक्षा बुद्धिर्व्यक्षिका वाच्या | न च समानदेशानां समानेन्द्रि पायाणां च न प्रतिनियतव्यञ्जक व्यङ्ग्यत्वमिति व्यञ्जिकाव्यपेक्षाबु. दिनं स्यादिति वाच्यम् । एकत्वैकपृथक्त्वयोरस्य नियमस्य त्वया न्यायलीलावतीप्रकाशः द्वित्वादि अपेक्षाबुद्धिनाशनाश्यमित्याक्षिपति गुणस्येति । रूपादौ तथा दर्शनात् द्वित्वादावपि गुणत्वेन तदनुमानमित्यर्थः । अन्यथेति । अग्निसंयोगनाशे पार्थिवरूपादिनाशापत्तेरित्यर्थः । न च द्वित्त्वाद्यभ्य. त्वं तत्र प्रयोजऋमित्याह साध्येति । तथा द्वित्वादेर पेक्षा वुड्यजन्यत्वे ततः पूर्वमपि तत्सिद्धावपेक्षाबुद्धेस्तद्व्यञ्ज करवं, न च समानेन्द्रियग्रा. न्यायलीलावतीप्रकाशविवृतिः वायिनाशस्य हेतुत्वं कल्प्यमानं लाघवात्समवायिनाशोत्तरभाविलम. चेतनाशत्वावच्छिन्नं प्रत्येव कल्प्यते । एतेन समवायिकारणनाशस्य द्रव्यनाशकत्वे मानमेव नास्ति तेनासमवायिकारणनाशेनैव द्रव्यनाशादिति दृषणमलग्नकम् | न च द्यणुकनारोऽसमवायिका- रणनाशस्य हेतुत्वे लाघवाद्रव्यनाशत्वमेव कार्यतावच्छेदकमिति न समवायिनाशव्यवधानेन द्रव्यनाशः विशेष सामग्रीविरहादिति वाच्यम् | असमवार्यिकारणत्वं हि प्रकृते समवायिनिरूपितकारण- ताअयत्वमात्रमेव प्रविष्टं लाघवादिति तदाश्रयनाशयत्वस्य समवा- बिनाशेऽपि विद्यमानत्वात् । न चैवमित एव सामञ्जस्ये कि सामान्य सामग्रीकल्पनेनेति वाच्यम् । गुणकर्मनाशादाबनुगमानुरोधेन तस्याः कल्पनीयत्वादिति ब्रूमः ।