पृष्ठम्:न्यायलीलावती.djvu/९२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती दिधर्मवतोरप्ये कत्वकपृथक्त्वयोर्नियतव्यञ्ज कव्यङ्ग्यत्ववद्वत्वमध्य पेक्षाबुद्धिष्यङ्ग्यमिति प्रक्रियाया असिद्धिरिति चेत्र | हेतो ति रेकग्रहे तेनैव बाधातू, अन्यथा व्यतिरेकासिद्धेः । अत एव हुता- ज्ञान वन्दाग्रहादेपक्षामीतजन्यं द्वित्वमिति स्थिते (१) न हि द्रव्यधी- न्यायलीलावतीकण्ठाभरणम् नभ्युपगमात् तत्राणि परस्पराव्यभिचारिव्यञ्ज कव्ययमिति कल्पना. मात्रमित्याह पूर्वमपीति | हेतोरपीति । उक्तनुमानयोर्निमित्तनाशनाइयो न गुण इति व्यतिरेकव्याप्तिर्वाच्या निमित्तनाशनाश्यत्वं च द्रव्ये कर्मणि चासिद्धमिति गुण एव वाच्यं तथाच बाध इत्यर्थः । अत एव तदुनीतः पक्षेतर उपाधिरिति भावः । अन्यथेति । यदि द्वित्वा सन् वाच्य इत्यर्थः। केवलान्वयि चानुमानं त्वया नेष्यत एवेति भावः। नन्विन्धननाशनाश्ये हुताश एव व्यतिरेकप्रसिद्धिः स्यादत आह अत एवेति । हुताशस्पान्यत्रक्लृप्तल नवाथ्यसमवाय्यन्यतरनाशादेव नाशादित्यर्थः । बन्दीमहादिति | द्विवे यथा, न निमित्तनाशनाश्यत्वं त न्यायलीलावतीप्रकाशः ह्ययोः समानदेशयोः प्रतिनियतव्यञ्जकव्यङ्ग्यत्वानुपपत्तिः, तथा- विधयोरेवैकत्वैकपृथक्त्वयोः प्रतिनियतव्यञ्जकव्ययत्वादित्याह पूर्व- मपीति | गुणत्वेन निमित्तनाशानाश्यत्वे साध्ये निमित्तनाशनाध्य त्वात् गुणत्वरूपो व्यतिरेको वाच्यः, निमित्तनाशनाश्यत्व द्रव्य. कर्मणोर्न हृष्टमिति गुण एव तद्वाच्यं, तथाच बाव इत्याह हेतोशित । अन्यथेति । तथाचान्वयव्यतिरेकित्वव्याघातः, केवलान्वयी च हेतु- स्त्वया न स्वीकियते इत्यर्थः । ननु निमित्तनाशनाश्ये वहौ हेतुव्यति रेको ग्राह्य इत्यत आइ अत एवेति । तत्राप्यन्यत्रक्लृप्त समवाय्यलमवा- यिकारणनाशस्यैव नाशकत्वात् द्वित्वादिनाश (२) वद्वह्निनाशोऽपि न निमित्तनाशजन्य इत्यपेक्षाबुद्धि कारणकं द्विवादीत्यर्थः । द्रव्यधीरिति । न्यायलीलावतीप्रकाशविवृतिः व्यङ्गथत्वानुपपत्तिरिति । तथा च द्वित्वद्विपृथक्त्वयोस्तत्त्वानुपपत्तिरिति भावः । तथाच बाध इति । गुणान्तरेऽपि निमित्तनाशनाश्यत्वासम्मवात् द्विश्व एव तद्वाच्यमतो बाघ इति भावः । द्वित्वादिनाश इव इति तन्मते दृष्टान्तः । व्यतिरेकडष्टान्तो वा । अपेक्षाबुद्धिकारणकं द्वित्वादीति । यद्यपि ( १ ) व्यवस्थित इति प्रा०पू० पाठ | ( २ ) द्वित्यादिनाशवेति विवृत्यभिमतः पाठोऽत्र बोध्य. ।