पृष्ठम्:न्यायलीलावती.djvu/९२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ८४३ न्यमेवैतत् स्यादिति चेन | परिमाणस्य विजातयात्म ( १ ) प्रतियो गिप्रकर्षजननविरोधात्, अन्यथा महतामपि कचिदणुपरिमाणा- रम्भकतापत्तेः (२) | ह्रस्वत्वस्य चामहद्वृत्तित्वेन महत्त्वानारम्भ- कत्वात् अणुत्ववत्, अन्यथाऽत्रापि तत्त्वतापत्तेः (३) । संख्यापि तर्हि नारम्भिका तस्याः स्वाश्रयप्रकृष्टपरिमाणजनकत्वनिय मादिति चेत् । न, परिमाणासमवायिकारणस्य स्वाश्रयप्रकृष्टप- न्यायलीलावतीकण्ठाभरणम् णवदित्यर्थः । ननु यणुकत्रयवर्तिपरिमाणैरेव तदारभ्यतामित्याह परिमाणजन्यमिति । अणुत्वस्य महत्त्वारम्भकत्बविरोधान्नैवमित्याह परिमाण- स्येति । ह्रस्वत्वपरिमाणस्य अनम्युपगमेऽपि तस्य जनकत्वमाशंक्या. ह इस्वत्वस्येति । महत्त्वासमानाधिकरणपरिमाणत्वेनाणुत्ववत् इस्व स्वस्यापि ह्यणुकवृत्तेरनारम्भकत्वादित्यर्थः । महत्त्वासमानाधिकरणा संख्यापि कथं महत्त्वमारभताम्, आरम्भे वा त्रसरेणौ प्रकृष्टमहत्व मे वारभेनेत्याह संख्यापीति । तर्हि परमाणुवृत्तिद्वित्वसंख्यया ह्यणुकेऽत्य. न्तमहत्वमारभ्येतेति यणुकोच्छेदः स्यादित्याह परिमाणेति । तर्हि द्य- न्यायलीलावतीप्रकाशः रब्यमहत्वापेक्षया अवयवचतुष्टया रब्धमहत्वस्य दृष्टान्तता | परिमाण • स्येति । परिमाणं परिमाणत्वव्याप्यजात्या सजातीयमेवारभत इति व्याप्तेयेणुकपरिमाणेन त्र्यणुकमहत्वं स्वविजातीयं प्रकृष्टं न जन्यत इत्यर्थः । ननु नेयं व्याप्तिः इस्वत्वेन महत्वारम्भात् इत्यत आह हस्वत्व स्येति । अमहद्द्वृत्तित्वेनेति । अमहद्वृत्ति परिमाणत्वेनेत्यर्थः । अतो न 54 णुक महत्त्वापत्चिरित्यर्थः । तस्या इति । समानपरिमाणात्रेतयारम्धे सङ्ख्यायाः स्वसमानाधिकरणपरिमाणापेक्षयाऽधिकपरिमाणजनन. दर्शनादित्यर्थः । क्वचित्तथात्वेऽपि न नियम इत्याह परिमाणासमवायी- ति । यदीडशी व्याप्तिः स्यात् सदा द्यणुकेन त्र्यणुकं महन्न जन्येत कि. न्स्वणुतममेव जन्यमिति न तज्जनकड्यणुकसिद्धिरित्यर्थः । नाप्यणु. त्वं कार्याकार्यवृत्तीति प्रागुकानुमानात झणुकसिद्धि, अणुत्रया रब्ध. न्यायलीलावतीप्रकाशविवृतिः वस्थ्यं, तथापि परिमाणप्रचयमात्राजन्यत्वं हेतौ विवक्षितमेवं च स (१) विजातीयस्यात्मेति प्रा० पु० पाठः ( २ ) द्रव्यारम्भकत्वापत्तेरिति प्रा० पु० पाउ: । ( ३ ) तथापत्तेरिति प्रा०] पु० पाठ |