पृष्ठम्:न्यायलीलावती.djvu/९३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यावळीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भाखित ८४७ समुदायाकर्षणप्रसङ्गात्, अनारम्भे भ्रान्तत्वात्तूलकादौ बाधका भावात् । घनाघनसाधारणीयं युक्तिः किं न बाधिकेति चेत् । न | तोयाद्यवयविविच्छेदात्तेरियास्वाम् ॥ इति परिमाणम् || द्विपृथक्त्वयोरपेक्ष बुद्धिः किं युगपदुत्पद्यते क्रमेण वा ? नायः । ज्ञानयोगपद्यनिषेधात् । द्वितीये तु द्वित्वापे क्षाबुद्धेरुत्पादे तदनन्तरं च द्विपृथक्त्वापेक्षाबुद्धय द्वि- त्वजनकापेक्षा बुद्धिनाशे द्विपृथक्त्व द्वित्व सामान्यज्ञानयोरुत्पादे- डपेक्षाबुद्धिनाशात् द्वित्वनाशे द्वित्वस्य वात्कथं तदुत्तरकालं ननु द्वित्व विशेषणस्याभा. द्वित्वविशिष्टपृथक्त्वप्रत्ययः । न च द्विपृथक्त्वं नामापरं सामान्यमस्ति । अथ पूर्व द्विपृथ- क्त्वजनकापेक्षाबुद्धयुत्पादः, तथासति द्विपृथक्त्वस्यैव नाशात् द्वित्वावशिष्टप्रत्ययो न स्वादिति चेन । उभयैकत्वै कपृथ- . न्यायलीलावतीकण्ठाभरणम् यत्र तन्नास्ति तद्धनमघनं वा नावयवीत्येव किं न स्यादित्याह-- घनाघनीत । तर्हि तल्लक्षणाभावत तोयमवयवि न स्यात् नहि तत्र धारणाकर्षणे इत्याह -- तोयेति । ननु द्विपृथक्त्वे द्वाविमौ पृथगिति धीर्मानं, सा चानुपल• ब्धेत्याह – नचीत । द्वावेकत्वे द्वे च पृथक्त्वे एकयैव समूहालम्बनधि- या यद गृह्येते तदा द्वित्वपृथक्वे द्वेऽपि उत्पद्येते इत्याह उभयैकत्वेति । . न्यायलीलावतीप्रकाशः - द्विपृथक्त्वं व्यासज्यवृत्ति गुणान्तरमस्तीति, तत्रेमौ द्वौ पृथगिति धीर्मानं सा च न सम्भवतीत्याह नन्विति । ननु द्विपृथक्त्ववृत्ति पृथ क्त्वस्वजातिव्याप्यं सामान्यमस्ति तत एव द्वित्वाभावेऽपि द्वौ पृथ गिति धीः स्यादिश्यत आह नचेति । व्यासज्यवृत्तिगुणान्तरपक्षेऽपि तत्र ताइशसामान्यानभ्युपगमादित्यर्थः । न चैत्रमेक पृथकत्वस्यापे- झाबुद्धिं विनाप्युत्पत्तेः क्व तस्याः कारणत्वमिति वाच्यम् । अन- नुगतस्यापि जन्यतावच्छेदकत्वात् तस्य व्याप्यत्वरूपत्वात्। उभये- न्यायलीलावतीप्रकाशविंवृतिः अननुगतस्यापीति । अवान्तरजातिस्वीकारपक्षेऽपि सकलसाधारण.