पृष्ठम्:न्यायलीलावती.djvu/९३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावती क्स्व समुदायालमित्रज्ञानादुभयोत्पत्तौ सर्वस्योपपत्तेः ॥ इति पृथक्त्वम् || उभयकर्मजस्तु संयोगो न भिन्नः, एकत्वेनाध्यवसायात् उभयदीपजबुद्धिवत् । अत एव नैकस्यान्यथासिद्धिः, न्येन हेतुत्वावधारणात् | अजस्तु न संयोगोऽप्रा समाप्तेरेव तदात्म सामा- न्यायलीलावतीकण्ठाभरणम् ननु संयोगनैविध्यमनुपपन्नमज संयोगसस्वादिस्यत आह- अजस्विति । अप्राप्तिपूर्विका प्राप्तिः संयोगस्ताडशस्तु नाज इत्यर्थः । न्यायलीलावतीप्रकाशः ति । नानैकत्वनानापृथक्त्वगोचरा समूहालम्बनरूपा एकैचापेक्षाबुद्धि. रुभयजनिकेति न ज्ञानयोग पद्यमित्यर्थः ॥ ननुभयवृत्तिकर्मभ्यां सम्भूयैकः संयोगो न जन्यते कर्मणो. मिथोनैरपेक्षेण तज्जनकत्वात्, तथाच तत्र संयोगद्वय मुत्पद्यत इति नोभयकर्मज एकः संयोगोऽत आह उभयेति । नन्वेकमेव कर्म संयो गजनकं न तु कर्मान्तरस्य सहकारित्वमत आह अत एवेति । सामान्ये• नेति । कर्मत्वेनैव संयोगजनकत्वात् विनिगन्तुमशक्यत्वाच्चेत्यर्थः । तथापि न द्विविधः संयोगः, आत्मा आकाशसंयुक्तः द्रव्यत्वादित्यज• न्यस्यापि तस्य सिद्धेरित्यत आह अजस्त्विति । अप्राप्तप्राप्तेरिति । प्राग. भावप्रतियोगिन्याः प्राप्तैरित्यर्थः । ननु लाघवात् प्राप्तिरेव संयोगो न न्यायलीलावती प्रकाशविवृतिः स्यानुगतस्याभावादिति भावः । वस्तुतो व्यासज्यवृत्ति पृथक्त्वमेव जन्यतावच्छेदकमित्य वधेयम् । नानैकत्वेति । इदं च समवायिलौकर्यात् । वस्तुतो द्विपृथक्त्वमेवावान्तरसामान्यं द्वे पृथगित्यनुगत प्रत्ययानुरो: धात् । न च द्विश्वसामानाधिकरण्येनैव तदुपपत्तिः । साक्षात्ल- म्बद्धधर्मेणैवोपपत्तेरिति भावः । कर्मत्वेनैवेति । यद्यव्येषमप्यु भय कर्मज संयोगगतवै जात्ये माना- भावात्त्रिविधत्वं संयोगस्य भग्नमेव, तथाप्येककर्मजन्यापेक्षयो भयकर्मजन्येनानुभवादुमयकर्मत्वेनापि कारणता मन्तव्येति भावः | उपाधिविशेष एवोभयकर्म जत्वादिर्विभाजक इत्यन्थे । द्रव्यत्वादिति । नचैवं विभागस्यापि तत एवानुमाने परस्परविरुद्धसंयोगविभागद्वय स्वीकारापत्तिः । विभागकालना शसमान कालेषूत्पन्नद्रव्ये कर्म विनैव