पृष्ठम्:न्यायलीलावती.djvu/९३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावती संयोगविनाशानुपपत्तेः, विभागस्य संयोगविनाश हेतुत्वात् । क व तज्जनकमस्तु अन्वयव्यतिरेकाभ्यां विभागवदिति चेन्न । कर्मणोऽविरोधित्वेन व्यधिकरणस्य च तन्नाश करवायोगात्, तथाच स्वीय स्वीय कर्मजन्यानामङ्गुलीतरु संयोगादीनां (१) केवलेनाङ्गुली. स्पन्देनानाशप्रसङ्गात् । न च संयोगनाशात्तन्नाश इति वाच्यम् । कर्मजसंयोगे संयोगस्याकारणत्वात्, अकारणनाशस्या कार्यनाशेऽ- सामर्थ्यात् । व्यधिकरणमपि कर्मैव नाशकमस्तु, न चातित्र सङ्गः, स्वाश्रयाश्रितपरम्परा संयोगस्यैव नाशकत्वात् । न, विरो धिनः समानाधिकरणस्यैव नाशकत्वमिति असति बाघके सङ्को चानुपपत्तेः । एवञ्च कारणनाशस्यैव कार्यनाश कस्वमित्यत्र ८५० · न्यायलीलावतीकण्ठाभरणम् विभागेनेत्यर्थः । संयोगविनाशति । सत्याश्रयं समानाधिकरणविरोधि गुणस्य गुणनाशकत्वात् विभागाभावे संयोगनाशो न स्यादित्यर्थः । तज्जनकमिति । संयोगध्वंसजनकमित्यर्थ: । अविरोधित्वेनेति । विरोधिध्वे वा उत्पन्नमात्रमेव कर्म्म संयोगं नाशयेदिति भावः । व्यधिकरणस्य चेति । यत्र स्वस्वकर्मणा डङ्गुलित रुहस्त तरुभुजतरुशरीरतरुसंयोगा उत्पन्ना अङ्गुलीमात्रकर्म्मणा चाङ्गुलित रुविभागो जनितस्तत्र विभागपरम्परा संयोगपरम्परां नाशयतीत्यभ्युपेयं कर्म्मणोऽनभ्युपेयत्वात् अन्यथा तत्संयोगनाशानुपपत्तेरित्यर्थः । एतदेवाह तथाचेति । संयोगनाशादिति । अङ्गुलित रुसंयोगनाशाद्धस्ततरुसंयोगनाश इत्यर्थः । कर्मजत्वादयं यदि संयोगः संयोगजः स्यादित्याह कम्मैजेति । न्यायलीलावतीप्रकाशः विभक्ते पुनः संयोगवति न प्रसङ्गः । संयोगनाशेति । सत्याश्रये गुणस्य गुणनाशकत्वात्तदभावे संयोगनाशो न भवेत् । अविरोधित्वेन व्यधिकरण. स्येति । नाशकत्वे वा यत्र क्वचिदुत्पश्चन कर्मणा सर्वत्र संयो 'गनाशापत्तिरित्यर्थः । एवश्चेति । उक्तनाशकापेक्षया कारणनाशस्य न्याय लीलावतीप्रकाशविवृतिः मान्याभावश्चायं चरमप्रतियोगिजन्य एवेत्यवधेयम् । गुणस्येति । स्थायिन इति शेषस्तेन न द्वित्वादौ व्यभिचारः । उक्तनाशकेति । नाशस्य यत्र ( १ ) तरुसंयोगकसयोगादानी मिति मा० पू० पाद: ।