पृष्ठम्:न्यायलीलावती.djvu/९३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८५२ न्यायलीलावती क्रियया वंशदलयो (१) विभागः, ततश्च नभोभागविभाग: ( २ ) ॥ ननु क्रम कल्पनेयमनुपपन्ना, अबाधितस्य यौगपद्यस्य वेद- नात् । या विभागद्वयजनिकाक्रिया सा द्रव्याविरोधिभागज निकेति बाषकमस्तीति चेन्न । विपरीतापत्ते: (३) | या विभागद्वयजनिका सा न्यायलीलावतीकण्ठाभरणम् कारणत्वे तस्यैव प्रस्तुतत्वात् । या बिभागद्वयेति । अवयवविभागजनिका सती या क्रिया अवयवा काशविभागजनिका सा द्रव्यारम्भक संयोगाविरोधिनं विभागं जनय तीति कमलक्रियायां डष्टं तद्वदत्रापि द्रव्याविरोधिनं विभागं जनयेदि. त्यर्थः । वैपरीत्यापत्तरिति । कर्म्मजत्वेनाभिमतः कमलदलाकाशविभागो विभागजः स्यात् विभागजत्वेनाभिमतो वंशदलाकाशविभागः कर्म- जः स्यादिति विपरीतमेव किन्न स्यादित्यर्थः । तदेव हफुटयति येति । वंशदलकर्म्म यदि द्रव्यारम्भक संयोगाविरोधिनं दलाकाशविभागंज नयेत् तदा द्रव्यारम्भक संयोगविरोधिनं दलद्वयविभागं न जनयेत् कमलदलविभागे तथा दर्शनात् जनयति विरोधिनं विभागम् तस्मान्नाविरोधिविभागजनकमिति दलाकाशविभागो विभागज एवे. 9 न्यायलीलावतीप्रकाशः मवायिकारणं दलाकाशविभागो विभागासमवायिकारणक इत्यर्थः । विभागद्वयेति । या क्रिया अवयवान्तराद्विभागजानका सती श्र काशदेशादपि विभागं जनयति सा द्रव्यारम्भकसंयोगाविरोधिनमेव विभागं जनयतीति कमलदलक्रियाणं दर्शनादित्यर्थः । विपरीतापत्तरि ति । कमलदलाकाशविभागः कर्मजो विभागजः स्फुटद्वेणुदलाकाश. विभागश्व विभागजोपि कर्मजः स्याद्विपक्षे बाघकाभावेन व्याप्तौ वि निगमकाभावादित्यर्थः । तदेव स्फुटयति या विभागेति । न च मूर्त्तद्वय संयुक्ते मूर्ते कर्मोत्पत्ताबेकं कर्म विरोधिविभागद्वयजनकमिति वा म्यायलीलावती प्रकाशविवृतिः यिकारणमिति । उभयतन्तु संयुक्तैकस्य सन्तोः कर्मणा यत्र तन्तुद्वयविभागस्तत्रो- कनियमव्यभिचारमाशङ्क्यान्यथा नियममाह या क्रियाऽवयवान्तरा- ( १ ) दलक्रियानन्तरं वंशदलयोरिति प्रा० पु० पाठः । ( २ ) आकाशविभाग इति मा० पु० पाठः । ( ३ ) वैपत्यापत्तेरिति प्रा० पु० पाठः