पृष्ठम्:न्यायलीलावती.djvu/९३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती भागार्जनानुकूल कर्मवैचित्र्य निवृत्तिरुपाधिरिति चेन्न । नोदन- जन्यविशेषस्य व्यतिरेकेऽव्यभिघातात् विरोधिविभागदर्शनात् । एवमभिघातव्यतिरे केऽपि नोदनात् उभयसाधारणस्यैकस्या- सिद्धेः । समव्याप्तिकत्वाच्च, अविरोधिविभागजनकस्य वि रोधिविभागजननानुकूल वैचित्र्यव्यावृत्या सर्वत्राव्यभिचारोपल- ब्धे: धूमार्द्रेन्धनवत् साधना व्यापकत्वाभावात् । न्यायलीलावतीकण्ठाभरणम् यन्निवृत्तिरुपाधिना स्यादिति परिहरति नोदनेति । नोदनजन्येऽभि घातजन्ये वा कर्म्मणि द्रव्यारम्भकसंयोगविरोधिविभागजनकत्वाव. च्छेदकं वैजात्यमनुपलम्भबाधितमित्याह उभयेति । समेति । तर्कमूलभूत व्यासौ साधनोपाध्योरिति शेषः । तदेवाह - - अविरोधीति । तर्केऽविरो घिविभागजनकत्वस्यापादकस्य विरोधिविभागानुकूल कर्मवैचिउपनि. वृत्तिर्व्यापिका व्याप्या च । तथाच साधनव्यापकत्वान्नायमुपाधिरित्य न्यायलीलावतीप्रकाशः मताभावः, द्रव्यारम्भक संयोगविरोधियणु कविभागजनकपरमाणुह्मणु. कविभागस्य दृष्टान्तत्वात् । तथापि कर्मणा दलाकाशविभाग एव ज न्यतां तेन च दलद्वयविभागो जन्यतामित्येतावतापि शब्दजनकवि भागस्य ने विभागजत्वसिद्धिः | मैवम् । अनारम्भक संयोगविरोधि विभागस्यारम्भक संयोगविरोधिविभागजनकत्वात् कमलदलोन्मलिने तथा कल्पनात्। नोदनजन्येति । ननु कर्मणो विभागविशेषजनकतावच्छे. न्यायलीलावतीप्रकाशविवृतिः 4 जनको न स्यादित्यस्य यो विपर्ययस्तत्रेत्यर्थः । क्वचित्पाठ एव तथा । यद्यपि मूलोक्ततर्क एवायमुपाधिः सम्भवति, तथापि तर्कमूलकमनु- मानमपि दूषणीयम् । तत्र चोक्ततर्कमूलकानुमानेऽयमुपाघिरसम्भ. व्येवेति तर्कान्तरविपर्ययपरत्वं निरुतोपाधेः । यद्यपि प्रकाशोततर्क विपर्ययौ नाशङ्कित मूलकृतेति तत्रोपाध्याशङ्का तस्य न युका, तथापि विरोधिविभागाविरोधिविभागजनकत्वयोर्विरोधामिधानेना. थंगत्या तावण्याशङ्कितावेवेति भावः । न च तत्रेति । यद्यप्ययं विरो. धिविभागजनकः स्यादित्यत्र तर्क इत्यर्थः । द्रव्यारम्भकेति । त्र्यणुकार. म्मकसंयोगविरोधी यो ह्यणुकविभागस्तज्जनको द्यणुकान्तरारम्भ. कपरमाणुना ह्यणुकान्तरस्य विभागस्तस्थेत्यर्थः । अनारम्भकसंयोगेति ।