पृष्ठम्:न्यायलीलावती.djvu/९४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावती न हि तत्संयोगित्वेऽप्य संयोगित्वं युतसिद्धिः अपि त्वसम्वद्धयोः सत्त्वम् | न च तन्नित्यसमवायपक्षे सम्भवति । न च कर्मैवार- म्भकम्, व्यधिकरणत्वात् || इति विभागः || 7 द्विपृथक्त्ववत् द्विपरत्वमपि किं न स्यादिति चेन्न । उभय- वृत्तीनां गुणानां विजातीयपरस्परावधिसापेक्षव्यवहारगोचरस्व. न्यायललिावतकण्ठाभरणम् द्वयोर्द्वयोरपि विद्यमानत्वं युतसिद्धिरतः सावयवावयवि (१), (१) किञ्च व्यधिकरणमङ्गुलीकर्म कथ हस्तादिविभागं जनयोदस्याह नचेति । द्वौ पराविति प्रत्ययदर्शनादाह द्विपृथकत्ववदिति । उभयवृत्तिगुणानामिति । इतरनिरू+पकानामुभयवृत्तीनां +गुणानामित्यर्थः । भवति हि घटेन संयुक्तः पटः पटेन विभक्तो घटो घटाच विभक्तः पट इति परस्पराव धिको व्यवहारः, द्वित्वादिकं च प्रतियोगिनिरूप्यमेव न + भवतीति भा+वः । द्विपृथक्त्वे यद्यपि पृथक्त्वावच्छेदेन न परस्पराव धिकत्वं, तथापि तद्विजातीयं यदेकपृथक्त्वं तद्द्घटितपरम्परावधिसापेक्षव्य- न्यायलीलावतीप्रकाशः गारम्भकं स्यादत आह न चेति । सामानाधिकरण्येनैव तयोः कार्यका रणभावादित्यर्थः || द्विपृथक्त्ववदिति । द्वौ पृथगिति पृथक्त्वस्य द्वित्वे नान्यूनानतिरिक्तवृ. तितयाऽनुभवात् यथा द्विपृथक्त्वं व्यासज्यवृत्ति गुणन्तरं तथा द्वौ. परावित्यनुभवात् द्विपरत्वमङ्गीकार्यमित्यर्थः । उभयवृत्तीनामिति । उभय- वृत्तीनां गुणानां स्वेतरविजातीयत्वं गुणत्वसाक्षायाव्यजात्या भवति यथा संयोगे । यद्यपि द्विपृथक्त्वेप्येक पृथक्त्वजातीयत्वमेव, तथापि तत्र परस्परापेक्षव्यवहारगोचरत्वमस्ति घटात् पट: पृथक् पटाच घटः पृथगिति प्रत्ययात्; तथाच यदि द्विश्वसमानाधिकरणेन | पृथक्त्वेन द्वौ पृथगिति धीः स्यात् तदा घटात् पटाच्च घटपटौ न्यायलीलावतीप्रकाशविवृतिः दृष्टान्तबललभ्यां युक्तिमाह दौ पृथगिति । उभयवृत्तीनामितीति । यत्र स्वनिष्ठगुणत्वसाक्षाच्या व्यजात्या विजातीयमव्यासज्यवृत्ति गु. णान्तरं तत्र व्यासज्यवृत्तर्गुणस्य स्वीकारः यथा संयोगविभागयो, ( १ ) मूलादर्शपुस्तकान्तिमपृष्ठद्वय ककोणभागस्यास्यन्तं शीर्णतया (?) एतच्चिह्नस्थलेषु स वत्र पाठः स्वयमेव विद्वद्धियथासंगति संयोज्यः पठनीय स्थल विशेषेष्वस्माभिर्यथामति + एतच्चिह्ना- तियोजितस्तस्य युक्तत्वं सुषीभिर्विभावनीयम् ।