पृष्ठम्:न्यायलीलावती.djvu/९४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता ८५९ नियमात् । अत्र च तव्यावृत्तौ द्विपरत्वव्यवहारस्य द्वित्वैकार्थेस- मवायनिबन्धनत्वात् । अस्तु वा तदर्षात्यलं विस्तरेण ॥ इति परत्वापरत्वे || न्यायलीलावतीकण्ठाभरणम् एव वहारगोचरखम्, अत एव तत्र पर+त्वापरत्वव्यद+हारो नतु परापराविति । समदेशस्थयोरपि नाऽन्योन्यावधिकत्वमत परत्वाभ्यामेव द्वित्वस मानाधिकरणाभ्यां द्वौ पराविति व्यवहारो द्वौ रूपवन्तावितिवदिति भावः। सूत्रे द्विपरत्वं (१) द्धमिति तदभ्युपगमे. ऽपि न सिद्धान्तक्षतिरित्याइ अस्तुवेति । न्यायलीलावतीप्रकाशः छौ पृथगित्यपि धीः स्यात्, अत्र त्वेकपरत्वाभ्यां द्विश्वसमानाधिक रणाभ्यामेत्र द्वौ पराविति प्रतीत्युपपत्तेरित्यतिरिक्तं गुणान्तरं न कल्प्यते, न हि समानदेशस्थ्योः संयुक्तसंयोगे विशेषोऽस्ति न च तद्यतिरेकेण भवतः, अपि च एतौ समानदेशस्थौ पराविति प्रती. त्या अतिरिक्तं द्विपरत्वं न सिद्ध्यति, तावेव हि परत्वावधित्वाश्रयौ भवतः याभ्यामन्तरावर्त्तिनि मध्यत्वं, न चात्र तथा समानदेश. न्याथललावतप्रिकाशविवृतिः यत्र वा सजातीयस्यैकैकवृत्ते: परस्पराश्रयावधिकव्यवहारजनकत्वं यथा द्विपृथक्त्वादेः, यत्र वा प्रतीत्यनुपपत्तिर्यथा द्वित्वादे, प्रकृते त्वेकवृत्तिपरत्वस्यापि स्वीकारान प्रथमं, समानदेशस्थयोः परस्परा. पेक्षपरत्वादसमानदेशस्थयोश्च तथा प्रतीत्यभावान द्वितीयं, द्वित्व सामानाधिकरण्यमात्रेणैव प्रतीत्यनुपत्तेश्च न तृतीयस्वीकारबीज- मस्तीति वस्तुगतिः । एवञ्च प्रथमस्वीकारबीजप्रतिपादनार्थमुभय. वृत्तिगुणानामित्यादि, तच्चात्र नास्त्येवेति भावः । तदभावेऽपि द्विपृथक्त्वं स्वीक्रियत एवेति शङ्कां द्विपृथक्त्वेपत्यादिनोत्थाप्य द्विती यबीजनिरासार्थे तथापीत्यादि, तृतीयबीजनिरासार्थमत्र त्वेकपर वाभ्यामित्यादीति | एवञ्च विजातीयपरत्वेन गुणत्वसाक्षाड्याव्य- जात्यव्यासज्यवृत्तिविजातीयत्वेन परस्परावधिसापेक्ष व्यवहारगोचर. त्वेन वा एकवृतितज्जातीयगुणयोरुभयवृत्तीनां नियमात् । इदमुपल. क्षणं प्रतीत्यनुरोधाच्च अत्र तु तदभावादिति मूलार्थ इति सर्वता. त्पर्यम् । नहि समानदेशस्थयोरिति । तथाच संयुक्तसंयोगविशेषाभावादेव नैकापेक्षयाऽपरत्वोत्पतिरिति न तथाप्रतीतिप्रसङ्गस्तत्रेति भावः | परत्वावध्याश्रयाविति । परस्वाश्रयोऽवाघत्वाश्रयश्चेति भावः | समानदेश.