पृष्ठम्:न्यायलीलावती.djvu/९४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थायललावतीकण्ठाभरण-सविवृतिप्रकाशोन्द्भासिता ८६३ मैवम् | अबाधितप्रत्यभिज्ञानसिद्धत्वात्, नाशस्य चोभयहे. तुकत्वात् आश्रयविरोधिनाशोत्पाद हेतु कगुणनाशवत् । न च क मणि तथास्वम् दुरादूरघनाघनोत्तर संयोगमात्रेण कर्मणो ना- शदर्शनात् । न च वेगस्यैकत्वे कर्मसन्तत्यनुपरमः, वेगसन्तानो , ग्यायलीलावतीकण्ठाभरणम् अबाधितेति । + वेगस्तावत् शरे +प्रथममुत्पन्नस्तेनैव गच्छति शर इत्यबाधित प्रत्यभिज्ञानबलादेक एव तत्र वेगश्च, किञ्च भावनात्यसं. स्कारत्वेन स्थिरत्वानुमानं मन्दतरत मादिव्यवहारस्तु वेगजनक कमजननीनबन्धनः | उभयहेतुकत्वादिति । ( स्वस्तिक) घनसंयोगदूरसं• योगहेतुकत्वमित्यर्थः । मनु तथाप्यनियतहेतुकत्वं न समाहितमतो दृष्टान्तमाह आश्रयेति । यथा (१) नोत्पाद: गुणनाशकोऽनुगत एव तथा प्रकृतेऽपीत्यर्थः । ननु कर्मापि स्थिरमस्तु क्वचिद्धनसंयोगः क्वचिव दूरसंयोगोऽनुगत एव तन्नाशकः कल्प्यतामित्यत आह नचेति । कर्म्मण + उत्तरसंभोगमानाइयत्वा+नैवं एव कल्पनेत्यर्थः । ननु बदि यावदिषुपतनमेक एव वेगोऽभ्युपेयस्तदा पातो न स्या देव वेगेनोत्तरोत्तरकर्मसन्तानजनन सम्भवादित्यत आह नचेति । न्यायलीलावतिप्रकाशः अबाधितेति । कार्यसन्तानस्यैकेनैव वेगेनोपपत्तेरने कत्वेभाना- भावाद्वेगत्वव्याप्य (१) जातित्वेन स्थिरवृत्तित्वानुमाना च्चेत्यपि द्र. टव्यम् । न च प्रत्यभिज्ञानवलात्कर्मणोध्यैक्यं सिद्धयेदिति वाच्यम् । कर्मण एकत्वेन विभागजननेऽनपेक्षतया स्वोत्पश्यनन्तरमेव या. वदुत्तरदेशविभागोत्पत्त्यापत्तेः । उभयेति । दूरसंयोगो घनसंयोग- श्वेत्युभयम् | वेगसन्तानेति । ननु कर्मैव कर्म जनयतु किं वेगेन, नच कर्मसन्तानानुपरमः यथा कश्चिदेव वेगः कर्मजनको न चरमस्तथा कर्मापि किञ्चिदेव कर्मजनकं नान्त्यमित्युपगमात् । अत्राहुः । उत्तर. न्यायलीलावतीप्रकाशविवृतिः त्वामेति भाषः || संस्कारस्वव्याप्येति । त्रिनश्यदवस्थद्रव्योत्पन्नवेगवे व्यभिचार इति जातिपदम् । कर्मण एकत्वेनेति । इदमापाततो, वस्तुतो वेग. स्य उत्तरसंयोगमात्रनाश्यत्वे उत्तरकमोत्पत्तिर्न स्यादसमवायि कारणस्य कार्यसमानकालतानियमादिति द्रष्टव्यम् | यथा कश्चिदेव वेग ( १ ) संस्कारव्याप्येति विवृतिकूदभिमतः पाठः :