पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद].

  • अभिनवराजलक्ष्मीविराजितम् *

९३ यथा बोजाङ्कुरः सूक्ष्मः प्रयत्नेनाऽभिरक्षितः । फलप्रदो भवेत्काले तल्लोकः सुरक्षितः ।। २४६ ।। हिरण्यधान्यरत्नानि पानानि विविधानि च । तथाऽन्यदपि यत्किञ्चित्प्रजाभ्यः स्यान्महीपतेः ॥२४॥ लोकाऽनुग्रहकर्तारः प्रवर्धन्ते नरेश्वराः । लोकानां सङ्ख्याचैव क्षयं यान्ति न संशयः ।। २४८ ।। अथ तेषां तद्वचनमाकर्ण्य भासुरक आह-अहो ! सत्यमभि- हितं भवद्भिः। परं यदि ममोपविष्टस्याऽत्र नित्यमेव नैकैको मृगः समागमिष्यति, तन्ननं सर्वानपि भक्षयिष्यामि।' अथ तथेति प्रतिज्ञाय निवृतिभाजस्तत्रैव वने निर्भयास्ते पर्यटन्ति । एकश्च जातिक्रमेण वृद्धो वा,-वैराग्ययुक्तो वा, शोक- यस्तो वा, पुत्रकलत्रनाशभीतो वा, तेषां मध्यात्तस्य भोजनार्थ मध्याह्नसमये प्रतिदिनमुपतिष्ठते । अथ कदाचिजातिक्रमाच्च शशकस्याऽवसरः समायातः । स समस्तमृगैः प्रेरितोऽनिच्छन्नपि मन्द-मन्दं गत्वा तस्य वधोपायं चिन्तयन्वेलातिकमं कृत्वा व्याकुलितहृदयो यावद्गच्छति न्मार्गे गच्छता कूपः संदृष्टः । यावत्कूपोपरि याति तावत्कूपमध्ये आत्मनः प्रतिविम्बं ददर्श । दृष्ट्वा च तेन हृदये चिन्तितं, यद्- 'भव्य उपायो ऽस्ति, अहं भासुरकं प्रकोप्य स्वबुद्धयाऽस्मिन्कूपे पातयिष्यामि। अथाऽसौ दिनशेषे भासुरकसमीपं प्राप्तः। सिंहोऽपि वेला- तिक्रमेण क्षुत्क्षामकण्ठ' कोपाविष्टः सृक्कणो परिलिहन्नचिन्तयत्- सूक्ष्म -स्व प । काले-फलावसरे। लोकः-प्रजा ॥ २४ ॥ अन्यदपि3 वस्त्राद्युपभोगसाधनम् । अत -प्रजा सादरं परिरक्षणीया इत्याशय ॥ २४७ ।। संक्षयात्-पीडनात् ॥२४८॥ श्वापद इति पाठे-श्वापदा हिस्रजन्तु. । तत्= तर्हि । नूनम् अवश्यम् । निर्वृतिभाज =सुखिन । 'तेषा-मृगाणाम् । वेलातिक्रम कालयापनम् । तेन शशकेन । भव्य. अपायरहित , सुन्दर, श्रेष्ठश्च । असौ- १ 'श्वापद' । २ 'तथैव'-इति पा०1३ परिलेलिहदचिन्तयत्'-पा०