पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४

  • पञ्चतन्त्रम् *

[२ मित्र- व्यक्तऽपि वासरे नित्यं दौर्गत्यतमसावृतः । अग्रतोऽपि स्थितो यत्नान केनापीह दृश्यते ॥ ९९ ॥ एवं विलप्याऽहं भग्नोत्साहस्तन्निधानं गण्डोपधानीकृतं दृष्ट्वा -व्यर्थश्रमः रवं दुर्गप्रभाते गतः। ततश्च मद्धृत्याः प्रभाते गच्छन्तो 'मिथो जल्पन्ति-'अहो! असमर्थोऽयमुदरपूरणेऽस्माकं । केवल- मस्य पृष्ठलग्नानां विडालादिभ्यो विपत्तयः । तत्किमनेना- ऽऽराधितेन । यत्सकाशान्न लाभः स्यात्केवलाः स्युर्विपत्तयः । स स्वामी दूरतस्त्याज्यो विशेपार्दनुजीविभिः' ।। १००॥ एवं तेषां वचांसि मार्गे शृण्वन् स्वदुर्ग प्रविष्टोऽहम् । याव- निर्धनत्वात्परिजनमध्यात्कश्चिदपि मम न संमुखेऽभ्येति तावन्मया चिन्तितम्-'अहो धिगियं दरिद्रता। अथवां साधुचेदमुच्यते- मृतो दरिद्रः पुरुपो, मृतं मैथुनमप्रजम् । मृतमश्रोत्रियं श्राद्धं, मृतो यज्ञस्त्वदक्षिणः ॥ १०१॥ एवं मे चिन्तयतस्ते मृत्या मम शत्रूणां सेवका जाताः। ते च मामेकाकिनं दृष्ट्वा विडम्बनां कुर्वन्ति। अथ मयैकाकिना योगनिद्रा गतेन भूयो विचिन्तितम्-'यत्तस्य कुतपस्विनः समाश्रयं गत्वा व्यक्त-सुप्रकाशेऽपि । वासरे दिनेऽपि । दौर्गत्यं दारिद्यमेव । तमः अन्धकार. । तेन-आवृत छन्नः । दरिद्र इति यावत् । समीपस्थोऽपि न केनापि वीक्ष्यते इति भावः ॥ पाठान्तरे-भास्वान्-सूर्य , समुज्ज्वलश्चेत्यर्थ. ॥ ९९ ॥ निधानं स्वधनम् । गण्डोपधानीकृतम्-गेन्दुकस्थाने स्थापितम् । (गण्डोप धान='गैडुवा' 'तकिया' 'गालमसूरिया')। अयं हिरण्यक । पृष्ठलग्नानाम् अनु- चराणां-सेवकानाम् । विडालादिभ्यो विपत्तयः मार्जारादिजन्या आपद । कश्चित्= सेवक । मृतः-मृतवत् व्यर्थः । अप्रज-सन्तानशून्यम् । अश्रोत्रियं वेदाध्यायि- ब्राह्मणशून्यम् । मृत. व्यर्थ । अदक्षिणः-दक्षिणारहित. ॥ १०१॥ विडम्बनाम्-उपहासम् । योगनिद्रा=सावधाननिद्रा, कृतकनिद्रा वा ( 'जागते हुए सोना' या 'आख बन्द किए पड़े रहना')। कुतपस्विनः दुष्टसंन्यासिन । समा- १ 'भास्वानपि न दृश्यते' पा० । २ 'शस्त्रजीविभि' । ३ 'श्रुत्वा' । पा०