पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० ॐ पञ्चतन्त्रम् [३ काको- विष्किरप्रभृतयः सर्वेऽपि पक्षिणः समेत्य सोद्वेगं मन्त्रयितुमा- रब्धाः। 'अहो ! अस्माकंतावद्वैनतेयो राजा,सच वासुदेवभक्तः, न कामपि चिन्तामस्माकं करोति, तत्कि तेन वृथा स्वामिना ?। यो लुब्धकपाशैनित्यं निबध्यमानानां न रक्षा विधत्ते । यो न रक्षति वित्रस्तान्पीड्यमानान्परैः सदा। जन्तून् पार्थिवरूपेण स कृतान्तो न संशयः ॥ ७० ॥ यदि न स्यान्नरपतिः सम्यङ् नेता ततः प्रजा । अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥ ७१ ॥ पडिमान् पुरुषो जह्याद्भिन्नां नावमिवार्णवे।

  1. अवक्तारमाचार्यमनधीयानमृत्विजम् ।। ७२ ।।

अरक्षितारं राजानं भायर्या चाऽप्रियवादिनीम् । ग्रामकामञ्च गोपालं, वनेकामं च नापितम् ॥ ७३ ॥ तत्सञ्चिन्त्याऽन्यः कश्चिद्राजाविहङ्गमानां क्रियताम्-इति । अथ तैर्भद्राकारमुलूकमवलोक्य सर्वैरभिहितं यत्-‘एष उलूको राजास्माकं भविष्यति, तदानीयन्तां नृपाभिषेकसम्ब- न्धिनः सम्भाराः' इति । अथ साधिते विविधतीर्थोदके, प्रगुणी- कृतेऽष्टोत्तरशतमूलिकासङ्घाते, प्रदत्ते सिंहासने, वर्तिते सप्त- प्राणान्तिकं मृत्युपर्यवसायि। 'प्राणान्तकर'मिति पाठान्तरम् । विकिरा:= कुक्कुटादयः। सोद्वेग-सोल्लेशं । लुब्धकाः शाकुनिका । पार्थिवरूपेण-नृपति- रूपेण । कृतान्तः यम एव ॥ ७० ॥ नेता नायकः, रक्षकश्च । ततः-तदा। अकर्णधारा-कर्णधारशून्या । (कर्णधारपतवरिया' 'सारंग'मांझी')। विप्लवेत विशीर्यंत । भिन्नाविशीर्णाम् । अर्णवे-सागरे । अप्रवक्तारं अनुपदेष्टारम् । गोपालं गोपं । वनकाम बनप्रियम् । गोपालकर्मणो गोपालनस्य वनाधीनत्वात् , नापितकर्मणश्च क्षौरादेवनेऽभावात् ॥ ७३ ॥ भद्राकार-विशिष्टाकृतिधरं, सुन्दरमिति वा । सम्भाराः उपकरणानि । (राजतिलक की सामग्री)। सन्धिते-आनीते । प्रगुणीकृते-सज्जिते । मूलिका. १ 'धनकामम्'-पा०।