पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम्

[१ मित्र- .. करटक अथ तस्य करटकदसनकनामानौ द्वौ शृगालौ मन्त्रिपुत्रौ भ्रष्टाधिकारी सदानुयायितावास्ताम् । तौ च परस्परं मन्त्रयतः। तत्र दमनकोऽब्रवीत्-भद्र करटक! अयं तावदस्मत्स्वामी पिङ्गलक उदकग्रहणार्थं यनुनाकच्छमवतीर्य स्थितः। स किं निमित्तं पिपासाकुलोऽपि निवृत्त्य व्यूहरचनांविधाय दौर्मनस्येना- भिभूतोऽत्र क्टतले स्थितः ? । आह-भद्र! किमावयोरनेन व्यापारण ? । उक्तञ्च यतः- x अव्यापारेषु व्यापार यो नर' कर्तुमिच्छति । स एव निधनं याति कीलोत्पाटीव वानर. ।। २१॥ दमनक आह-कथमेतत् ?' । सोऽब्रवीत्- १ कीलोत्पाटिवानरकथा । कस्मिश्चिन्नगराभ्याशे केनापि वणिक्पुत्रेण तरुषण्डमध्ये देवताऽऽयतन कर्तुमारब्धम् । तत्र च ये कर्मकराः स्थपत्यादय- स्ते मध्याह्नवेलायामाहारार्थ नगरमध्ये गच्छन्ति । अथ कदाचि- दानुषङ्गिक वानरयूथमितश्चेतश्च परिभ्रमदागतम् । तत्रैकस्य कस्य चिच्छिल्पिनोऽर्धस्फाटितोऽर्जुनवृक्षदारुमैयः स्तम्भः खदिर- कीलकेन मध्यनिहितेन तिष्ठति । एतस्मिन्नन्तरे ते वानरा. स्तरुशिखरमासादश्टङ्गदारुपर्यन्तेषु यथेच्छया क्रीडितुमारब्धाः। तन्त्रधारा अधिकारिण । काकरवर्गमध्यमणिप्रजा । किवृत्ता. वनान्तस्थान- वासिन सीमापाला , उत्तमाऽधममध्यमभेदात्रिविधा इति प्राचीनटिप्पणीकृतः । वृत्तनिर्देशका गुप्तचरा -देशान्तरादागता वा इति तु गौडा । दोर्मनस्येन= विपादेन । अव्यापारेषु-स्वव्यापारसीमावद्भुितेषु। व्यापार रक्षणाक्षणचेष्टा- दिकं । निधनं मरणम् । नगराभ्याशे-नगरसन्निधौ। तरुपण्डमध्ये-ग्रामसीमा- कानने । 'पण्डोऽस्त्री वृक्षनिक्रे' इति कोग । देवतायतनं मन्दिरम् । स्थपत्या- दय =चर्द्धकिप्रभृतय । ('वढई' 'कारीगर' )। आनुषङ्गिकं यदृच्छया । आगतं १. इयं कथाऽश्लीलत्वात्काशिकमध्यमपरीक्षापाठ्याशनो वहि ता । २. अधन' ।