पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदः]

  • अभिनवराजलक्ष्मीविराजितम् *

२१ आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्तिः यः ॥५१॥ यमाश्रित्य न विश्राम क्षुधा यान्ति सेवकाः । सोऽर्कवन्नृपतिस्त्याज्यः सदा पुष्पफलोऽपि सन्।। ५२ ।। राजमातरि देव्याञ्च कुमारे मुख्यमन्त्रिणि । पुरोहिते प्रतीहारे सदा वर्तेत राजेवत् ॥५३॥ 'जीवेति प्रब्रुवन्प्रोक्तः कृत्याऽकृत्यविचक्षणः । करोति निर्विकल्पं यः स भवेद्राजवल्लभः ॥ ५४॥ अन्तःपुरचरैः सार्ध यो न मन्त्रं समाचरेत् । न कलत्रैर्न रेन्द्रस्य स भवेद्राजवल्लभः ॥५५ ।। प्रभुप्रसादजं वित्तं सत्पात्रे यो नियोजयेत् । वस्त्राद्यञ्च दधात्यङ्गे स भजेद्राजवल्लभः ॥५६ ।। द्यूतं यो यमदूताभं, हालां हालाहलोपमाम् । पश्येद्दारान्वृथाकारान्स भवेद्राजवल्लभः ॥ ५७॥ युद्धकालेऽग्रगो य. स्यात्सदापृष्ठाऽनुग. पुरे । प्रमोाराश्रितो हh स भवेद्राजवल्लभः ॥५८॥ 'सम्मतोऽहं विभोर्नित्य' मिति मत्वा व्यतिक्रमेत् । कृच्छ्रेष्वपि न मर्यादा स भवेद्राजवल्लभः ॥ ५९ ।। स सेव्यासेव्यविवेकशून्यं स्वात्मानमेव कुतो न निन्दति ॥ ५१ ।। अर्कवत्। अर्कवृक्षवत् । ('मदार' 'आक')॥ ५२ ॥ देवी राजमहिषी । कुमारे राजपुत्रे, प्रतीहारे-राजरक्षापुरुषाध्यक्ष, द्वारपाले च ॥ ५३॥ राजानुरागसिद्धयुपायमाह-जीवेत्यादि । प्रोक्त कार्ये नियुक्त । जीवेति- चिरंजीवेति ब्रुवन् । निर्विकल्पं नि संशयं य कृत्यं करोति स राजप्रियो भवति । द्यूत यमदूताभं पश्येत् । हाला-सुरा, हालाहलोपमा विषोपमा पश्येत् । दारान्= राजप्रमदा । वृथाकारान्-चित्रलिखितपुत्तलिकावत् पश्येत् स राजप्रियो भवति ॥५७ अग्रग =अग्रणी । पुरे-नगरे । हर्ये राजगृहे । द्वाराश्रित सर्वदा सन्निहित ॥५८॥ कृच्छ्रेष्वपि आपत्कालेष्वपि यो मर्यादा राजादिसन्मानमर्यादां, नियमञ्च न व्यतिक्रमेत उल्लङ्घयेत् , स राजवल्लभो भवति ॥ ५९ ॥ , 'कर्तव्य राजवत्सदा'। २ 'सुप्राप्त यो निवेदयेत् ।'पा०। ३ 'यथाकारान्। ४. 'व्यतिव्रजेत् ।