पृष्ठम्:पतञ्जलिचरितम्.djvu/१४

पुटमेतत् सुपुष्टितम्
१०
'
'काव्यमाला ।

शार्ङ्गधन्वशयनत्वदशायां ताडितस्य तरलब्धितरङ्गैः ।
तस्य किं क्षतमभूदुदवासे शीतले शिशिरकालदिनेषु ॥ २७ ॥
 
प्राग्बिलेशयतया दुरवापान्यासनानि यदनेन जितानि ।
अद्भुताय तदसूत्रुरुधे यन्नात्र चित्रमनिलाशितयास्य ॥ २८ ॥
 
चक्षमे वपुषि कर्तुमनूनन्यासमङ्कुरितकर्णकराङ्घ्रिः ।
सांप्रतं किल स तापसरूपो मातृकाक्षरगणस्य फणीन्द्रः ॥ २९ ॥
 
रुन्धति श्वसितमन्तरमुष्मिन्नीक्षणप्रभृतिरिन्द्रियवर्गः ।
अर्यमातप[१] इवाहरपाये स्पन्दितुं बहिरलं न बभूव ॥ ३० ॥
 
प्राणरोधमतनिष्ट यदायं सा पुनः प्रथममेव ततोऽपि ।
कुण्डलिन्यभवदस्य वशे स्यात्तत्र कुण्डलिनि तत्किमयुक्तम् ॥ ३१ ॥
 
पद्मकोशदलनं कृतमासीदुद्यतोषसि सहस्रकरेण ।
प्रा[२]गभूवमसहस्रमुखः किं नेति तत्स इव सोऽपि चकार ॥ ३२ ॥

चन्द्रचूडचरणाम्बुजयुग्मध्यानसंततिरसानुभवेन ।
निर्मलास्य धिषणा परिणेमे चन्द्रिकेव शरदागमनेन ॥ ३३ ॥
 
गोणिकासुततपःकृतशङ्का गोत्रभित्प्रभृतयस्त्रिदिवेशाः ।
तत्तपो दलयतेति तदानीं प्रै[३]रिरन्नमरवारनताङ्गीः ॥ ३४ ॥
 
अङ्गभाज इव कल्पकवल्यो जङ्गमा इव मनोजपताकाः ।
विभ्रमैरथ विटान्भ्रमयन्त्यः सुभ्रुवो ववलिरेऽस्य पुरस्तात् ॥ ३५ ॥

स्र[४]स्तनीविनहनं च्युत्तचेलव्यञ्चितस्तनमृजूकृतमध्यम् ।



  1. 'अर्कमातप' इति पुस्तकान्तरे.
  2. ‘प्रागभूवमसहस्रकरः किम्' क.
  3. ‘प्रैरयन् ख.
  4. ‘स्रस्तनीविनहनच्युतचेलं' क.
    'आरक्तसंकुचदषाङ्गमुदस्तहस्तमुन्नम्रितस्तनमृजूकृतमध्यभागम् ।
    नीवीसमुच्छ्वसितदर्शितनाभिदेशं निद्राविशेषकलुषा कुरुतेऽङ्गभङ्गम् ॥'
    इत्यदसीयशृङ्गारतिलकभाणे.