पृष्ठम्:पतञ्जलिचरितम्.djvu/१८

पुटमेतत् सुपुष्टितम्
१४
'
'काव्यमाला ।

श्रु[१]तयोऽपि न शक्नुवन्ति ते स्तुतये किं पुनरीश मादृशः ।
भणितिर्गृणती भवद्गुणान्परिशुध्येदिति किं तु मे म[२]तिः॥ ४ ॥

जगदीश यदेकमद्वयं तव सच्चित्सुखलक्षणं वपुः ।
विधिविष्णुहरा इति त्रिधा बिभिदे तन्निजयैव मायया ॥ ५ ॥

तव देव गिरा यथार्थया ननु कर्माणि नरा वितन्वते ।
सुखबोधमयं सुमेधसः परमं ब्रह्म वदन्ति केवलम् ॥ ६ ॥
 
अतिसुन्दरमस्तु मे सदा हृदये त्वद्वपुरिन्दुभूषणम् ।
नियतं खलु यस्य दर्शनात्स्मरणीयो रमणो रतेरभूत् ॥ ७ ॥

[३]डमेव रथाङ्गमेकमप्यपरं द्वादशधा विभज्यते ।
कुरथेन ततस्त्वया कथं विजितं वैरिपुरत्रयं विभौ ॥ ८ ॥

भवदाश्रयणेन मार्गणा अपि लक्ष्मीपतयो भवन्ति यत् ।
विपरीतमभूदिदं यतोऽजनि लक्ष्मीपतिरेव मार्गणः ॥ ९ ॥



  1. 'अतीतः पन्थानं तव च महिमा वाङ्मनसयो-
    रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।

    स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः

    पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥’

    इति महिम्नःस्तोत्रे.
  2. ‘मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
    पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥’
    इति महिम्नःस्तोत्रे.
  3. ‘रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
    रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।

    दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि-

    र्विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥’

    इति महिम्नःस्तोत्रे.