पृष्ठम्:पतञ्जलिचरितम्.djvu/२२

पुटमेतत् सुपुष्टितम्
१८
काव्यमाला ।


मृगराजकराहतित्रुटत्करिकुम्भच्युतमौक्तिके पथि ।
निबिडोडुकदम्बडम्बरे स मुनिश्चन्द्र इवाम्बरे ययौ ॥ ४५ ॥

अतिलङ्घ्य वनानि जग्मुषा ददृशे तेन चिदम्बरं पुरम् ।
इह ताण्डवयिष्यतीश्वरः कृपयेति प्रथमं गणैर्वृतम् ॥ ४६ ॥

पृथुलश्रवसो बृहन्मुखा गडुकण्ठा गिरिसन्निभोदराः ।
विकटोच्छ्रितजानवः स्मरं विहसन्तीव यदागता गणाः ॥ ४७ ॥

तमसामिव देहिनो भरा यमुनाया इव पिण्डिता झराः ।
जलदा इव मूर्तसंचराः प्रमथा यत्परितो विजह्रिरे ॥ ४८ ॥

विहरन्ति तरक्षुभिर्मिथो निनदैर्यत्र निगृह्णते हरीन् ।
मुखविक्रियया च तर्जयन्त्यगकन्यापरिचारिणीर्गणाः ॥ ४९ ॥

कुसुमाहृतये गणैः प्रभोर्नवमुन्मत्तवनं प्ररोप्यते ।
अपि यत्र विमृश्य लूयते प्रसवामोदघना च केतकी ॥ ५० ॥

अनुलेपनसंग्रहं प्रभोः प्रमथा यत्र परे वितन्वते ।
परितर्जितघोरफेरवं प्रतिपद्यैव परेतभूतलम् ॥ ५१ ॥

मलयद्रुमकोटरान्तरादपि वल्मीकबिलोदरादहीन् ।
चकृषुः किल यत्र भूषणं नवमीशाय गणाः प्रदित्सवः ॥ ५२ ॥

मलयाद्रिपटीरवासितान्द्रुतिगर्तेषु समीरणार्भकान् ।
प्रभुकङ्कणकुक्षिपूरणं तनितुं यत्र गणा निरुन्धते ॥ ५३ ॥

पुरदाहमनङ्गपातनं गरलास्वादनमन्तकक्षतिम् ।
गजदानवखण्डनं जगुः प्रमथा यत्र चरित्रमैश्वरम् ॥ ५४ ॥

कलयन्ति विभूतिभस्त्रिकां कतिचिद्यत्र गृहीतसूचयः ।
अपरैरपि नाम सीव्यते नवरुद्राक्षमणिप्रसञ्जनात् ॥ ५५ ॥

विलसद्भसितत्रिपुण्ड्रका धृतरुद्राक्षकिरीटमौलयः ।