पृष्ठम्:पतञ्जलिचरितम्.djvu/३१

पुटमेतत् सुपुष्टितम्
५ सर्गः]
२७
पतञ्जलिचरितम् ।

पञ्चमः सर्गः ।

अथ नटनमवेक्ष्य चन्द्रमौलेरपसरति त्रिदशव्रजे विमानैः ।
कलिमलहृतये नृणां मुनी तौ लिलिखतुरादिनटं क्वचित्प्रदेशे ॥ १ ॥

विलिखितमधुनापि संयमिभ्यां शिवमवलोक्य नटं चिदम्बरेशम् ।
अपहतकलुषाः कलौ मनुष्या दधति भवाब्धिविलङ्घनक्षमत्वम् ॥ २ ॥

कतकुलतिलकेन कल्पितानामथ मुनिना पदशास्त्रवार्तिकानाम् ।
जगदुपकृतये चकार भाष्यं महदचिरेण पतञ्जलिर्महात्मा ॥ ३ ॥

तमृषिमनुययुस्तदीयभाष्यं पिपठिषवः किल पण्डिताः सहस्रम् ।
गुरुपरिचरणादृते कुतो वा भवति परं सुलभा जनेन विद्या ॥ ४ ॥

तदनु यवनिकां वितत्य गूढं वपुरनया च पतञ्जलिर्विधाय ।
उपविशत बहिस्तिरस्करिण्याः पठत कृतिं च ममेति तानुवाच ॥ ५ ॥

मम स तु न भवेन्मनःप्रियो मां य इह तिरस्करिणीमुदस्य पश्येत् ।
इति पुनरभिधाय पाठनार्थं फणिपतिरूपमृषिः समाललम्बे ॥ ६ ॥

अथ गुरुचरणेन शान्तिमन्त्रान्प्रथममजापिषुरुत्तरं च पाठात् ।
अहरहरखिला बुधाः कृती स्याद्गुरुवचसि स्थित एव हीष्टसिध्द्या ॥ ७ ॥

कृतिपठनमुखे गुरोस्तदन्तेऽप्यतनिषत द्व्यधिकान्दशप्रणामान् ।
[१]हुमतविनया बुधाः किमन्यत्सुकृतमिहास्ति गुरुप्रणामतोऽपि ॥ ८ ॥

पठति बुधगणे फणीन्द्रभाष्यं करधृतपुस्तकमुच्चकैस्तदग्रे ।
सुत इव सुखयास्य वाक्यभङ्ग्या निशमयताममृतद्रवः श्रवःसु ॥ ९ ॥

दुरवगमपदार्थबोधहेतोरमृतरुचेरिव चन्द्रिकाविशुद्धा ।
भणितिरहिपतेर्बुधावलीनामपनयति स्म तमस्तदा समस्तम् ॥ १० ॥

अहमहमिकया स्थितं क्षिपद्भिः परिचितगौतमजैमिनिप्रबन्धैः ।
सुमतिभिरनुयुक्तमर्थमुक्त्या झटिति स युक्तिभिरिद्धया विवव्रे ॥ ११ ॥



  1. ‘बहुमतविबुधा बुधाः' ख.