पृष्ठम्:पतञ्जलिचरितम्.djvu/३७

पुटमेतत् सुपुष्टितम्
६ सर्गः]
३३
पतञ्जलिचरितम् ।

षष्ठः सर्गः ।

[१]बुधं ततः सिन्धुतटे प्रतिष्ठितं बुभुक्षितं काचिदवेक्ष्य तं वधूः ।
नवं वहन्ती न[२]वनीतमाययौ करेण पीयूषमिवादिमोहिनी ॥ १ ॥

विजेतुकामस्य विला[३]सिनीगणं मनोभुवः खङ्गलतां मनोहराम् ।
चमत्कृतां चम्पकपुष्पमालया कयापि वेणीकपटेन बिभ्रतीम् ॥ २ ॥

अभिप्रपन्नैरभितो मधुव्रतैः सरोजकिञ्जल्कपरागशङ्कया ।
कचापदेशाद्दधती करम्बितं चिराय सिन्दूररजोधिकारुणम् ॥ ३ ॥

निशाकरार्धे निटिलेन निर्जिते तदीयकीर्तिप्रथमाङ्कुरोपमाम् ।
ललन्तिकामौक्तिकपङ्क्तिमुज्ज्वलां ललाटपट्टे ललिते वितन्वती ॥ ४ ॥

दृशा ललाटस्थितया महेश्वरो ददाह यं दर्शितबाहुविक्रमम् ।
प्ररोहयन्ती प्रसवास्त्रमेव तं विचित्रयेवालिकचित्रकश्रिया ॥ ५ ॥

क्षमे न किं वा पुरुषस्य पश्यतः प्रदातुमावां हृदये धनंजयम् ।
इतीव कर्णव्यतिलङ्घनोद्यते दृशौ दधाना दलिताम्बुजद्युती ॥ ६ ॥

रुचिं सु[४]वर्णद्युतिभूषणस्थिता बबन्ध मुक्तावलिरुज्ज्वला ययोः ।
तयोर्विशेषं गमिता कपोलयोस्तमालपत्राङ्कुरलेखनश्रिया ॥ ७ ॥

द्विजान्विशुद्धानपि नित्यमाश्रयन्न[५]वाधरः पल्लवविभ्रमं जहौ ।
इतीव नासाभरणस्य रश्मिभिर्निबध्नती रागभृतं तमायतैः ॥ ८ ॥

शरीरसौन्दर्यपयोधिजन्मना गलेन पुष्पायुधवीरकम्बुना ।
धृतस्य हारस्य कुचेभकुम्भयो रुचा दिशन्ती करशीकरभ्रमम् ॥ ९ ॥

भृशं गभीरं हृदयं हृदान्तरं विगाहमानेन मनोजदन्तिना ।
बहिष्प्रकाशं गमितौ पृथून्नतौ चिराय कुम्भाविव बिभ्रती कुचौ ॥ १० ॥



 
  1. ‘बुधस्ततः’ क.
  2. ‘नवनीतमादधौ’ ख.
  3. ‘विलासिनां गणं’ ख.
  4. ‘सुवर्णश्रुतिभूषणस्थिता’ इति क-पुस्तकपाठः साधुरिति भाति.
  5. ‘न चाधरः पल्लवविभ्रमं जहौ’ इति ख-पुस्तकपाठ एव शुद्धो भाति.