पृष्ठम्:पतञ्जलिचरितम्.djvu/४८

पुटमेतत् सुपुष्टितम्
४४
काव्यमाला ।

उपलक्षणं तदखिलाह्निकावले-
र्महतः फलस्य विवृतं मनीषिभिः ॥ २७ ॥

यदि रक्षसा यदि गणैर्यदि ग्रहै-
र्यदि चामयेन परिगृह्यते द्विजः ।
स पतञ्जलेरहरहः पठन्कृतिं
द्रुतमश्रुते सुखमिति प्रचक्षते ॥ २८ ॥

न च तुर्यवर्णवनितासुतस्य ते
कथमागमाङ्गपदभाष्यसंस्तवः ।
इति शङ्क्यमस्ति यदसि त्वमात्मवि-
न्न भवादृशे विधिनिषेधयोग्यता ॥ २९ ॥

इति जल्पितं जनयितुर्निशम्य स
प्रतिपद्यते स्म परमं तु विस्मयम् ।
क्षितिगर्भमन्दिरगतः पतञ्जले-
रपठीत्कृतिं च बुधकुञ्जराद्गुरोः ॥ ३० ॥

पठिते पतञ्जलिनिबन्धने द्विजः
कृतदारकर्मणि च पुत्रमण्डले ।
शुकशिष्यगौडपदगुर्वनुग्रहा-
च्चरमाश्रमं सुरनदीं च शिश्रिये ॥ ३१ ॥

चतुराननेन विधिनेव मुञ्चता
समधिष्ठितं जगदशेषमात्मनि ।
भजतामुना परमहंससेव्यता-
मथ विश्वनाथपुरमाददे श्रियम् ॥ ३२ ॥

यदुदञ्चितध्वजपटे समीरणैः
कृतनर्मघर्मकणिकानिवारणे ।