पृष्ठम्:पतञ्जलिचरितम्.djvu/५

पुटमेतत् सुपुष्टितम्

काव्यमाला।

श्रीरामभद्रदीक्षितप्रणीतं

पतञ्जलिचरितम् ।

प्रथमः सर्गः ।


अस्ति श्रियश्चन्द्रमसः सुधायाः कल्पद्रुमाणां च पिता पयोधिः ।
रुन्धन्समन्ताद्वलयं धरण्या दधाति यः स्वच्छदुकूललीलाम् ॥ १ ॥

तरङ्गिणी वारुणराजधानीधेनुस्तनप्रस्नुतदुग्धजन्मा ।
बहिष्प्रसुर्पद्भुजगाधिराजभङ्गीमिवाङ्गीकुरुते यदग्रे ॥ २ ॥

अन्ये गुणाः सन्ति तथापि मन्ये माधुर्यमन्यादृशमेव यस्य ।
यतो मधुद्वेषकृदेव जातो निषेवमाणः पुरुषो यदम्भः ॥ ३ ॥

घना यतः प्रावृषिका गृहीत्वा पयांसि शङ्खोदरपाण्डुराणि ।
दरीगृहान्तर्गतभूतसङ्घाः कैलासशैला इव संचरन्ति ॥ ४ ॥

मन्थभ्रमन्मन्दरवेगकीर्णान्व्योमीङ्गणे वारिकणान्यदीयान्।
विद्याधरीविभ्रममौक्तिकाभानद्यापि पश्यन्त्युडुकैतवेन ॥ ५ ॥

यमुद्गतैरावतदानधारानिःष्यन्दनीलीभवदेकदेशम् ।
तटस्थमास्वादितकालकूटं भर्गं समं प्राग्ददृशुः सुरेन्द्राः ॥ ६ ॥

उदेष्यता पूर्वमुडुप्रियेण विशिष्य यस्मिन्गमिते विवृद्धिम् ।
मन्थाद्रिशृङ्गे वसता शिवेन क्षीराभिषेकः क्षणमन्वभावि ॥ ७ ॥

यस्यानुलिप्तः क्षणमुद्गतश्रीकराब्जकिञ्जल्करजोभिरूर्मिः ।
कुलाद्रिकन्याकुचकुङ्कुमाङ्कं विडम्बयामास भुजं पुरारेः ॥ ८ ॥