पृष्ठम्:पतञ्जलिचरितम्.djvu/५४

पुटमेतत् सुपुष्टितम्
५०
काव्यमाला ।


मनुजाय यत्र मणिकर्णिकातटे
स तु तस्य जल्पति मनुं तनुत्यजे ।
अपि यः पिशाचनिचयस्य नायकः
कपयः प्रपत्तिमथ यस्य कुर्वते ॥ ६२ ॥

निजचापभिन्निजनिषङ्गभङ्गकृ-
न्निजभक्तपङ्क्तिगलदारणो रणे ।
इति यत्र भूतपतिरीर्ष्ययेव त-
त्पदमर्पयत्यहह पामरेष्वपि ॥ ६३ ॥

[१] तु विश्वनाथपुरमावसन्यतिः
समुपेयुषां सदसती हि वस्तुनी ।
वचनेन चञ्चुकलनेन विष्टपे
विविवेच हंस इव दुग्धपाथसी ॥ ६४ ॥

उपसंहृतेन विषयानुधावना-
त्परमे स्व एव परिनिष्ठितेन च ।
समवृत्तिना सहृदयेन पप्रथे
सुखदुःखयोः सखिसपत्नयोरपि ॥ ६५ ॥

स्वपनप्रपञ्चसदृशं जगत्त्रयं
विदुषा मृषा मरुमरीचिवारिव ।
अमुना स्वरूपमवशेषितं धिया
परमात्मबोधसुखमात्रलक्षणम् ॥ ६६ ॥

सुरसिन्धुरोधसि गिरीशसंनिधा-
वतिनीय तत्र कियतोऽप्यनेहसः ।



  1. ‘स तु विश्वनाथपुरमावसद्मतिः' क.