पृष्ठम्:पतञ्जलिचरितम्.djvu/६३

पुटमेतत् सुपुष्टितम्
८ सर्गः]
५९
पतञ्जलिचरितम् ।

त्व[१]त्तोऽधिको हरिरिति ब्रुवतो यदास्तां
स्तब्धौ भुजौ नियमिनोऽभ्यधिकं ततस्त्वाम् ।
निश्चिन्वतो घटभुवस्तु स विन्ध्यशैल-
संभेदनेऽप्यभवदस्खलितः प्रभावः ॥ ४३ ॥
 
सर्वेश्वरोऽसि भव नास्ति तवान्तकोऽपि।
हृष्टाः प्रजा दधति चाप्यधुना विवृद्धिम् ।
ख्यातो भिषक्तम इति त्वमतो विनृत्य-
स्यानन्दतो यदि विनृत्य किमासितव्यम् ॥ ४४ ॥

इत्थं कृतस्तुतिरवाप्य ततः प्रसन्ना-
त्त्रय्यन्तसूत्रमृदुभाष्यनिबन्धशक्तिम्।
काशीपुरान्निरगमत्सविकासभाजः
प्रातः सरोजमुकुलादिव चञ्चरीकः ॥ ४५ ॥

अद्वैतदर्शनविदां भुवि सार्वभौमो
यात्येष इत्युडुपबिम्बसितातपत्रम् ।
अस्ताचले वहति चारुपुरःप्रकाश-
व्याजेन चामरमधादिव दिङ्मघोनः ॥ ४६ ॥

ता[२]रास्तदा ददृशिरे तरला नलिन्या
हृत्वा श्रियं शशिनि धावति साध्वसेन ।
तत्संभ्रमत्रुटितहारलता विशीर्णा
मुक्ता इव त्रिचतुरा गगनान्तराले ॥ ४७ ॥



  1. 'गोविन्दादधिकं न दैवतमिति प्रोत्तार्य हस्तावुभौ’ इति.
  2. ‘तारास्तदा ददृशिरे विरला’ ख. विद्यमानः पाठः साधीयान्भाति.