पृष्ठम्:पद्मिनीपरिणयः.pdf/१२९

पुटमेतत् सुपुष्टितम्
[XIII 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

शर--तत: । काश--

शूलं निधाय पुरतो मधुवैरिपत्न्या:
सा भैरवी क्षितितले प्रणिपत्य भूयः ।
प्राह प्रसीद भगवत्यपराधमम्ब
सोढ्वा नियुङ्क्ष्व करणीयविधाविहेति ॥

नियुङ्क्ते देवी ।

शार-कथमिव ।

काश-

आरोप्य भक्तान् मम दिव्ययान भूतैर्महद्धिर्विरजःपदव्या ।
समेन वेगेन पदं तदीयं नीत्या सुहृद्भिः सह योजयेति ।
अङ्गीकृत्य निदेशं तमुत्तमाङ्गेन भैरवी ।
नतेन वदनं देव्या: पश्यन्त्यपसरत्यनु ।

शार--तत:।

काश–पद्मिनी स्तौति पद्मालयम् ।

कासा-कथम् ।

काश - भयं नाशयन्तीं स्वयं ध्यायतां स्वं

लयं भावयन्ती नयं प्रोज्झतां द्राक् ।
वर्थं त्वां नताः स्म: प्रियं वर्धयन्तीं
श्रियं पाहि नित्यं जर्यं देहेि मातः।
हरेः प्रेयसीं तां करेऽब्जं दधानां
हरेन्द्रादिवन्द्यामरे चित्त नित्यम् ।
स्मरेयं स्वरक्षाध्वरे दीक्षिता हि
स्फुरेन्नः सुखं श्रीररेर्नैव भीतिः ।
नमस्ते समस्तेश्वरि श्रीर्मुरारे-
रुरस्याप्तवासे स्थिरोद्यद्विलासे ।
उपासे त्वदंघ्रिं लसन्मन्दहासे
कृपानीरराशे सतां पूरिताशे ॥


114