पृष्ठम्:पद्मिनीपरिणयः.pdf/७१

पुटमेतत् सुपुष्टितम्
[XIII. 1
JOURNAL OF S. V. ORIENTAL INSTITUTE

कासा-सखे ! किं कथितं कुमारेण स्त्रीरूपं धार्यमिति गुरुणा ?

विदू-वअस्स ! केण उण धरणिज्जम्! (वयस्य, केन पुनर्धरणीयम् !)

कासा-भवतैवास्तु ।

विदू-जदि मह घरिणी पुरुसरूवं धारेदुं संमण्णइ अहं इत्थिआरूपं धरिस्सम् ।

(यदि मम गृहिणी पुरुषरूपं धारयितुं सम्मन्यते, अहं स्त्रीरूपं धारयिष्यामि )

(सर्वे हसन्ति ) (प्रविश्य)

कञ्चु-जीमूतप्रेषितानि भूषणानि वहन् कोऽपि प्रतिहारभूमिं गतः ।

कासा-(शारदानन्दमुखं पश्यति)

शार-तान्यादाय स विसृज्यताम् ।

कञ्चु–तथा (इति निष्क्रम्य, पुनः प्रविश्य) तानीमानि । (इति निधाय निष्क्रान्तः)

शार-वत्स ! विमुच्य धार्यमाणं पुरुषानुरूपं भूषणं भवता ध्रियतामिदं वधूभूषणतया प्रेषितं जीमूतेन । भ्रमरिकालङ्कारमखिलमादायालङ्क्रियतां मिलिन्दः ।

कुमु-(किमपि नम्रमुखस्तिष्ठति) ।

शार-वत्स ! किं चिन्तयसि ?

कासा-आर्य ! न जानीषे किमस्याशयम् ।

शार-जानद्भिरेवास्माभिः कौमुद्यै कुमुदाकरप्रतिच्छन्दप्रदर्शनपूर्वकं पद्मिनीरूपायाः प्रतिमायाः समाराधनरूपं किमपि व्रतमुपदिष्टम् ।

कासा-आर्य ! तदाराधनीयायाः प्रतिमाया: पद्यिनीरूपताहेतुः नावगम्यते ।

शार-अवगम्येत क्रमेण ।

कासा-(स्वगतम्) दुर्ज्ञेयमस्य हृदयम् । (प्रकाशम्) वत्स !

उचितेऽनुचिते वाऽपि महतां वचनादरात् ।
प्रविशन् पुरुषः क्वापि न स्खलेदिष्टलाभतः ॥

विदू-मिलिन्द ! तुमं पुढमं ओदारेहि आहरणाइ धारिआइम् ।

(मिलिन्द ! त्वं प्रथममवतारयाभरणानि धारितानि । (इति मिलिन्दाङ्गाद्भूषणं विमोचयति)

भ्रम-अज ! सअं एव्व अहं भूसणं ओदारेमि ! (आर्य ! स्वयमेवाहं भूषणमवतारयामि)

54