पृष्ठम्:पद्मिनीपरिणयः.pdf/८६

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये षष्ठोऽङ्कः

भास्क—भद्रे !

अत्र समाश्वासकरं वस्तु न पश्यामि मन्मथशरार्तेः ।
पुलकितमानन्देन स्विन्नं गात्रं च जायते कस्मात् ॥

अरु-(अप) सखे ! समाश्वसिहि ! मम जीवितहेतोस्तव जीवातुरत्रैव वर्तते ।

भास्क-( सामोदम्) भद्रे भ्रमरिके ! यदि दर्शयसि दृश्यां मम जीवितदानसुकृतं प्राप्स्यति ।

भ्रम-(सस्मितम्) (भास्करकरमवलम्ब्य)। इतो दृश्यताम् (इति पद्मिनीं दर्शयति)

अरु–सखे ! भद्रमस्तु (इति निष्क्रान्तः) ।

भास्क--

जीमूतान्निर्गता सेयं हन्त सौदामनीलता ।
दिष्ट्याऽद्य विलयं नैति जगदेकविलासिनी ॥

 भद्रे ! मधुव्रते ! भ्रमरिके !

युवाभ्यां प्रापिता साध्वी मम सन्तनुते मुदम् ।
श्रद्वया प्रज्ञया विद्या लम्भितेव विनिर्मला ॥

भ्रम-हळा ! अह्मो गच्छह्यो । (हला ! आवां गच्छावः) । (इति निष्क्रान्ते)

भास्क-

मातः कैटपवैरिप्रेयसि भवतीं विना परं दैवम् ।
अस्ति किममर्त्यवन्द्ये स्वस्ति विधातुं नृणामलं भजताम् ॥

 अयि जीवितसञ्जीविनि ! प्रदेहि परिष्वङ्गं मङ्गलाय मे ।

(इति पद्मिनीमालिङ्गन् निप्क्रान्त: )।


॥ इति पद्मिनीपरिणये षष्ठोऽङ्कः ॥

69