पृष्ठम्:पद्मिनीपरिणयः.pdf/८७

पुटमेतत् सुपुष्टितम्

॥ अथ सप्तमोऽङ्कः ॥

(ततः प्रविशति बलाका नाम परिचारिका)

बलाका-एत्थ महाराओ जीमूदो जदा पदुमिणिं आणीदवन्तो तदो पहुदि ण मे विस्समो । (अत्र महाराजो जीमूतो यदा पद्मिनीमानीतवान् ततः प्रभति न मे विश्रमः)

 (पुरो वीक्ष्य) अज्जो इरंमओ आअच्छइ । इमं पुछिस्सम् । (आर्य इरम्मद आगच्छति । इमं प्रक्ष्यामि) । (प्रविश्य)

इरम्मद:-अयि बलाके, क्व प्रस्थिताऽसि ?

बला-अज्ज ! पुष्फं ओचेदुम् । (आर्य ! पुष्पमपचेतुम्) ।

इरम्म-किमर्थम् ?

बला-पदुमिणीए पूआणिमित्तम् । (पद्मिन्याः पूजानिमित्तम्) ।

'इर-पद्मिनीनियमः कीदृशः ?

बला-अच्चरिअकरो । बंहमुहुत्ते उच्छिठ्ठइ । अंब कमळे, मह मणोरहं पूरेहि । पाळेहि । तुमं एव्व सरणम् । तुमं विणा ण परा गईत्ति कहेइ । सुद्धेहिं उदएहिं सरीरं सोहेइ । तदाणिं इत्थिआजणं वि बही णिग्गमेइ ।

(आश्चर्यकरः । ब्राह्मे मुहूर्ते उत्तिष्ठति । अम्ब कमले ! मम मनोरथं पूरय । पालय । त्वमेव शरणम् । त्वां विना न परा गतिरिति कथयति । शुद्धैरुदकैः शरीरं शोधयति । तदानीं स्त्रीजनमपि बहिर्निर्गमयति) ।

इर – शरीरशोधनसमये स्त्रीणामपि निस्सारणं किमर्थम् ?

बला-तं ण मुणेमि । (तन्न जानामि) ।

इर-अथवा मानवतीनां स्वगोपनीयाङ्गगोपनपरता तादृशी । ततः ।

बला-तदो सुद्धं वसणं धरन्ती उपविसइ आसणे । तदो अङ्गुळीहिं णासिअं पीडेइ । तं ण विदिअं मए । (ततः शुद्धं वसनं धरन्ती उपविशति आसने । ततः अङ्गुलीभिनासिकां पीडयति । तन्न विदितं मया)।

इर-मुग्धे ! स हि प्राणायामो नाम जपादौ जपान्ते च कर्तव्यं कर्म ।

बला-तेण वि फलं होइ ? (तेन किं फलं भवति ?)

70