पृष्ठम्:पद्मिनीपरिणयः.pdf/८९

पुटमेतत् सुपुष्टितम्
[XIII 2
JOURNAL OF S.V.ORIENTAL INSTITUTE

इर-अहो नियमः । दृष्ट्याऽपि न वीक्षते पुमांसम् ।

बला-अज्ज ! केतिअं काळं एसा एव्वं णिअमे वट्टस्सइ? (आर्य ! कियन्तं कालं एषैवं नियमे वर्तिष्यते) ।

इर–प्रायोऽतीतं मासत्रितयम् । तद्विलम्बेन विना व्रतं समाप्यते ।

बला-अज्ज ! किंवि कहेदुं भीअह्मि । (आर्य ! किमपि कथयितुं भीताऽस्मि) ।

इर-भण निर्भया ।

बला-अदिसुंदरी जुवई बुद्धिसाळिणी सा कहं मळिणसरीरं वृद्धं जडप्पइदिं इमं कामइस्सइ ? (अतिसुन्दरी युवती बुद्धिशालिनी सा कथं मलिनशरीरं वृद्धं जडप्रकृतिमिमं कामयिष्यते ?) ।

इर

वृद्धो बुद्धिविहीनो दुर्भगदेहः पुमान् सुरुचिगात्रीम् ।
तरुणीं यः कामयते तस्मान्न परो जनेन परिहास्यः ॥

बला-अज्ज ! सिघ्घं गच्छेमि । जदो भमरिआकोवो होस्सइ पुप्फाहरणविळंबेण । (आर्य ! शीघ्रं गच्छामि । यतो भ्रमरिकाकोपो भविष्यति पुष्पाहरणविळम्बेन) ।

इर-भद्रे ! गच्छ सत्वरम् । अहमपि महाराजनिदेशात्पद्मिनीवासवेश्म परितः परिपालनाय भटान् व्यग्रीकरिष्यामि । (इति निक्रान्तौ)

मिश्रविष्कम्भः ।

 (ततः प्रविशति सह भ्रमरिकारूपधारिणा मिलिन्देन पद्मिनीवेषधारी कुमुदाकरः) ।

कुमु-सखे ! नेतः परं सोढव्यो मे कौमुदीविश्लेषः ।

मम हृदि निपतन् रुजं विधत्ते मदनशरो नितरां जवेन यावत् ।
क्वचिदिह विषये त्ववश्यकार्ये तदहमहो निदधामि तावदन्तः ॥

मिलि-सखे ! हृदयस्य व्यथानिवृत्तये कार्यान्तरव्यग्रताकरणमेव महानुपायः ।

कुमु-प्रायोऽतीतं मासत्रयं योषिद्वेषधारिणोरावयोः । कथं जीमूतमत्तेभयोर्भयोत्पत्तिः ? कथं पद्मिन्या भास्करावाप्तिः निश्चला ? । कथं कौमुदीपरिष्वङ्गो मम भविष्यति ?

मिलि-वयस्य ! मा स्म विचिन्तयः । भगवच्छारदानन्दसन्दिष्टमार्गेण भगवन्तं हनूमन्तं भजमानस्य भवतस्सर्वो मनोरथस्सेत्स्यति ।

कुमु-स गुरुः मां प्रयाणसमये रहस्येवमादिशत् ।

72