पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14 ॥ आनन्दकचुकः ॥ रोगामिभूतो नृपतिः परंतु हा प्रसन्ने सहिवे च कान्तया । उपमुक्ता राजोनित भोजनानि सुप्वाप रानी ऋथनान्वितोऽसी ॥१ तथाप्यवोचत सरीत्यहं स. राजा फिलासायधिक विजज्ञे । अथायाधिशतिशोऽगदशा नापारयस्ते शमन विधातुम् ॥ २ आनाययामास परास्ततोऽन्ते सचिनी ही भिपजा समेतौ। पकस्तयो मूपिकचर शाशोऽभू झानाजने यस्सायं निनाय ॥ ३ लेभे च कालं भवितुं न पीया ऽपरो न थे शास्रकृति लुलोकें। क्लेशं तदीया ग पश्चिकित्स्यायनीच भाजो ददति स्म सम्यक्॥४ मृता यदि स्युर्द्विगुणं प्रदद्यात्तत्सन्तति धंद्यपरानुभो त । जिल्ला नेपालस्य समं परीक्षा चकात उत्तुदकुतूहलेन ॥ खट्वागतस्यारसि साइमं चांगुष्टेन पूनरस्म करोत्यथान्यः । परं तु लेशोऽपि रजो न दृएस्स्वस्योऽसि राजनिति र उचे॥ ६ सद्यो चा फोघमहाप्रवातो राजानुरूपो चुपते देदे च। उदयप्यतामेप इत्रीयमाधा, बभूव भीतो भिषगन्य ईपत् ।। च्यामृश्य नासां स ततस्सचिन्त प्रशावती माचकचिकित्सा । स्वप्यानरेशो सरिजकंघुर चे देका त्रियामा भधिता विरोगः ८ ततोऽनु दूतास्तुरगाधिरूढा सर्षप्र राज्ये जवत प्रोगः । मालोकितास्सैहर पृष्पा परस्पलब्धः पुरुप. महष्टः ॥ ५ ७