पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैकान्ततो जन्म लुसं न दुग्नं सुख कुब पे समतावाटम्यात् । त्यजायत्रोमे स्थिरधीभवन्ध धम्याणि फर्माणि सदा फुरु स्यम् ॥ ५ मुनमा स्वकीयत्यमति क्रियासु चेटस्व युदध्या जगतः मियेति । अत्राप्यते चाभ्यसनादियधी भ्याषि फर्माणि सहा कुरु त्यम् ॥ ६ अण्यत्रपातेऽप्यचलो भवेस्त्यं बुद्धिस्यदीया यदि निश्चितवं । तकें नुप्टिकुछ माऽस्थिरेपु धम्याणि कर्माणि सदा फुस् त्वम् ॥ ७ अव्यक्त आदि ितवेच चान्तो व्यक्तस्तु मभ्यो भवतीद भाग्यात् । असल्पबुद्धि प्रविताय तस्मिन् धम्माणि कर्माणि सहा कुछ त्यम् ॥ ८ 2 ॥ ऋपिसंस्मरणम् ॥ २ चधनमहत तमसुतं यन्मुझेभ्यो जगदखिलमपश्यन्ध्यानयोगेन येच। हुतभुजि सबाला घे देवता येरिटेष्टा भवतु नतिरिय तत्माक्तनेम्यो मुनिभ्य-11 असुरपणिमुखानामारासी: साप्यच प्रा- गधिभरणि चरन्ती पापशनीस्तपोभिः । नफुटसुखहन्बी. सोपयामासरुप्रै- मंहितशमगुणा में ज्योतिषा दीराबद्धेः। २