पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गाधर्यपद्यनमन मुहमधारय क्रीडागृ शिशपावध, तथापुरागं । बदा पर मिपुरियमायभूमि., परमपिता विषय भायजिघृक्षयाया। निर्माणकर्मणि ततो विधयः प्रविष्टा- स्वाभाधिकरयनिहरमनुराधिरासीत् । भूगानिशनमा पुनः प्रभून विस्मापकानि रचनानि सदोरितानि ॥ मीयर्ग एप पिपुटः किल दम्य भाग- स्ना मधानरचकः फपिकालिदास ! शाकुन्तलं सहदयाम्सरलेऽपि दो मेधं च ते न मिरगुर्विविक्षस्सहये । भासाश्यपोष भवभूतिमुगाः फर्यान्द्रा- गृष्ट्यानानि रसपशनिकेतनानि । पोयटानि विदधुर्नयभूमिको तां याणादयोऽत्र तभरिपरिश्रमाय । सारस्यदानिरधिया, मृतवन्यभूना, दादास्तातिनिगिद्धा, अर्धरिताच । भयम्यमामटना, भाषाभिमान पधारा रखिरे, विएता प्रयास ८